________________ SOMEOPRASHARASINASISAMAJBI श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SHARMENDRIReservedAPANNA वेवरणम् :- अथ अनन्तरं नल: पत्नी दमयन्तीम अपृच्छत् पप्रच्छ अप्राक्षीत् साम्प्रतं वर्तमानं कुत्र कस्मिन् स्थाने गम्यते। तथाहि स्थानं अननुसन्धाय अनवेक्ष्य जड: मूर्खः अपि न प्रर्वतते // 21 // सरलार्य :- अब नल: पत्नी दमयन्तीम् अपृच्छत् - साम्प्रतं कुत्र गम्यते तथाहि स्थानं अनवेक्ष्य मूर्खः अपि न प्रवर्तते // 214|| - ગુજરાતી:- પછી નલરાજા પોતાની સ્ત્રી દમયંતીને પૂછવા લાગ્યો કે, હવે આપણે ક્યાં જવું? કેમ કે સ્થાનનો નિશ્ચય કર્યા વિના મૂર્ખ માણસ પણ આગળ ચાલતો નથી. 214. हिन्दी :- फिर नलराजा अपनी पत्नी दमयंती से पूछने लगे कि, "हम कहाँजायेंगे? क्यों कि किसी स्थान का पता लगाये बिना मूर्ख आदमी भी आगे नही जाता"॥२१॥ मराठी:- नंतर नलराजाने आपली पत्नी दमयंतीला विचारले की, "आता आपण कुठे जायचे? कारण कुठे जायचे याचा विचार केल्याशिवाय मुर्ख माण्स सुब्दा पुढे जात नाही". // 214 / / English - Then King Nal asked his wife Damyanti as to where they are supposed to go, as even foolish men, inquire about the place they will step into before they enter that place. भीमराजांगजावादीदलमालोच्य-सर्वथा। देव त्वसगमनास्तु, कुंडिनं विश्वमंडनम्॥२१५॥ अन्वय :- भीमराजाङ्गजा अवादीत् हे देव ! सर्वथा आलोच्य अलम् / त्वत्सङ्गमेन कुण्डिनं विश्वमण्डनम् अस्तु // 21 // विवरणम् :- अङ्गात् जाता इति अङ्गजा भीमराजस्य अङ्गजा भीमराजाङ्गजा दमयन्ती अवादीत अवदत् उवाद-हे देवा सर्वथा सर्वप्रकारेण आलोच्य विचार्य अलम् / तव सङ्गम: त्वत्सङ्गम: तेन त्वत्सङ्गमन कुण्डिनं विश्वस्य मण्डनं विश्वमण्डनम् अस्तु भवतु // 21 // सरलार्थ :- दमयन्ती अवदत्-हे देव! सर्वथा विचार्य अलम् / त्वत्सङ्गमेन कुण्डिनं विश्वमण्डनं भवतु / इदानीं कुण्डिनमेव गच्छावः / अन्येन विचारेण अलम् / / 215|| PP. Gunatnasu MS Jun Gun Aaradhak Trust