________________ R awasnarewerdusanguage श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Regmousewasenasee 听听听听听听听听听听听听听听听听% of happiness and vigil. And by her prudence and attaining knowledge from the teachers she wholly and entirely dipped herself into the practices and customs of jain religion. (Smayaktva) तत: कर्मप्रकृत्यादौ, शास्त्रौघे दुर्गमेऽपिच॥ . . बोधीच बोधयित्रीच, साभूदद्भुतबुद्धिभाक्॥२४॥ अन्धय:- सत: अगुतबुखिभाक्सा कर्मप्रकृत्यादौ दुर्गमे अपि शास्त्रौघे बोधीच बोधयित्रीच अभूव // 24 // विक्षरणम् / ततः अबुता चासौ बुलिश्चातबुद्धिः। अद्भुतबुद्धिं भजति इति अब्रुतबुद्धिमाक। अगुतबुखिशालिनी सा बाला कर्मणां प्रकृतिः कर्मप्रकृतिः। कर्मप्रकृति: आदौ यस्य सः कर्मप्रकृत्यादिः तस्मिन् कर्मप्रकृत्यादी। दुखेन गम्यते ज्ञायते इति दुर्गम: तस्मिन् दुर्गमे दु ये अपि शास्त्राणां ओघ: शास्त्रौष: तस्मिन शास्त्रीधे शास्त्रसमूहे विविधशास्त्रेषु बोधी शात्री बोधयित्री ज्ञापयित्री च अभूत् अभवत् बभूव / सा दुर्गमाणि शास्त्राणि स्वयं अबुध्यत् अपश्यत् अपि च अबोधयत् // 2 // सरलार्य :- ततः अद्धतबुखिशालिनी सा दमवन्ती कर्मप्रकृत्यादिषु दुर्गमेषु विविषशास्त्रेषु ज्ञात्री ज्ञापवित्री च अभूत् // 24 // ગુજરાતી :-પછી કર્મપ્રકૃતિ આદિ દુર્ગમ શાસ્ત્રોના સમૂહમાં પણ જાણકાર, તથા બીજને પણ બોધ આપી શકે એવી દમયંતી આશ્ચર્યકારક બુદ્ધિશાળી થઈ. 24 हिन्दी:- फिर कर्मप्रकृति आदि दुर्गम शास्त्रसमूह की जानकार, और दूसरों को भी बोध देनेवाली, ऐसी दमयंती आश्चर्यकारक बुद्धिशाली बन गई॥२४॥ मराठी :- नंतर कर्मप्रकृति आदि दुर्गम शास्त्रांच्या समूहांना जाणणारी, आणि (दुसन्यांना पण) दोष देणारी अशी ही दमयंती आश्चर्यकारक बुखिशाली बनली. // 24 // English - Then in duecourse, Damyanti become the most suprising and brillant person to have attained the knowledge of the different books of Karmaprakruti and the difficult talks and speeches, on literature. She become so brillant that she was not only able to grasp knowledge faster but also had the tact to impart it to others. 雙将听听听听听听听听听听听听听听听听听, 5 Rivestaurantureundatosensusawarsensusage 24 usageaasaramBAARBARABASINARSIST