________________ ORIGHASANSARDARSANBase श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Posessocussosensessedsex English :- Damyanti had a fantastic grasping power. She used to capture all the teachings in her heart which was like a mirror. The teacher had absuloutly no problem in teaching her. He remained just a mere informer of the information imparted. पुरापि कृतधर्मत्वाद्, बाला सलभबोधिका। . धर्माचार्य समासाद्य, सद्य: सम्यक्त्वमासदत् // 23 // अन्वय :- पुराअपि कृतधर्मत्वाद् बाला सुलभबोधिका अभवत् / धर्माचार्य समासाध सधः सम्यक्त्वं आसदत् // 23 // विवरणम् / पुराअपि पूर्वस्मिन् जन्मनि अपि कृत: धर्म: यया सा कृतधर्मा / कृतधर्माया: भावः कृतधर्मत्वं तस्मात् कृतधर्मत्वात् पूर्व सया धर्मः कृतः आसीत् तस्मात् सावालावमयन्ती सुखेन लभ्यते इतिसुलभः सुलभ: बोधः यस्या: सासुलभबोधिका अभवत् / धर्मस्य आचार्यः धर्माचार्यः तं धर्माचार्य समासाथ सम्प्राप्य सा सघः शीघ्रं सम्यक्त्वं बोधिबीजं आसवत प्राप्नोत् // 23 // सरलार्प :- पूर्वस्मिन् जन्मनि अपि बाला धर्मारापनां कृतवती आसीत् / तेन सुलभबोया अभवत् / पर्माचार्यस्थ समीपं गत्वैव शीग्रं सम्यक्त्वं प्राप्तवती / / 23 ગુજરાતી:-પૂર્વે પણ ધર્મારાધના કરી હોવાથી દમયંતી સુખરૂપ પ્રતિબોધ પામી. પછી ધર્માચાર્યનો સમાગમ થવાથી તે સખત पाभी.॥२॥ 1: पहले भी उसने धर्माराधना की थी, उसके कारण दमयंती सुख और समाधान से प्रतिबोधित हुई, फिर धर्माचार्य का सहवास होने से वह सम्यक्त्व को प्राप्त हुई // 23 // मराठी :- पूर्वी धर्मआराधना केल्यामुळे ती बालिका दमयंती सुस्वासमाधानाने ज्ञान प्राप्त करीत होती, नंतर धर्माचार्याचे सान्निध्य प्राप्त झाल्यामुळे ती सम्यक्त्वाला प्राप्त झाली. ||23|| English - In the beginning too Damyanti had praticed religion in her past life which, she had attained ample OZGosoparampuseppupmwwwcomdusanjug 23 o useppuseedevendrsampussooupourQRRCOS Jun Gun Aaradhak Trust P.P.AC. Gunratnasuri M.S.