________________ ONETISARTAINABoss श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Ast NEE प्रव्रज्यामथ सच्चयाँ, तया चार्थयमानया॥ . जनिता जनकस्यापि, जिनधर्मे परामतिः॥२५॥ अन्वय :- अथ प्रवज्यां सच्चर्या च अर्थयमानया तया जनकस्य अपि जिनधर्मे परामति: जनिता // 25 // विवरणम् - अथ अनन्तरं प्रवज्यां दीक्षा, सती चासौ चर्या च सच्चर्या तां सच्चर्या च अर्थयमानया इच्छन्त्या अभिलषन्त्या वा तया दमयन्त्या जनकस्य भीमरथस्य अपि जिनस्य धर्म: जिनधर्म: तस्मिन् जिनधर्मे पराउत्कृष्टामति: बुद्धि: जनिता उत्पादिता // 25 // शरलार्य :- अप दीक्षां सच्च अभिलषन्त्या तथा दमयन्त्या जनकरय भीमरथस्य अपि जिनधर्मे उत्कृष्टा मतिः कारिता / / 25 / / ગુજરાતી :-પછી ઉત્તમ આચારવાળી દીક્ષા લેવા માટે પ્રાર્થના કરતી દમયંતીએ પોતાના પિતામાં પણ જૈન ધર્મ પર ઉત્કૃષ્ટ રુચિ Grua3N. // 25 // हिन्दी :-. फिर उत्तम आचरणयुक्त दीक्षा लेने के लिए प्रार्थना करती ऐसी दमयंतीने अपने पिता में भी जैनधर्म के प्रति उत्कृष्ट रूचि उत्पन्न की। // 25 // मराठी:- उत्तम आचरण असलेल्या आणि दीक्षा घेण्याकरिता प्रार्थना करणान्या दमयंतीने आपल्या वडिलांची जैनधर्माप्रती रुचि उत्पन्न केली. // 25 // English - Then Damayanti, the girl who had a spotless character, had aspiring thoughts to become a priestess and also built in the liking and taste towards the jain religion in her father. तद्भावरजिता तस्यै, देवी निर्वृतिरार्पयत् // . दिव्याम् हिरण्मयीं शान्तेः, प्रतिमा भाविनोऽहंतः॥२६॥ अन्वय:- तनावरञ्जिता निवृति:देवी भाविनः अर्हतः शान्ते: दिव्यां हिरण्यमयी प्रतिमां तस्यै आर्पयत् // 26 // विवरणम् :- तस्याः भावः तयावः / तमावेन रमिता तळावरजिता तस्याः भावमवलोक्य प्रसन्ना, इत्यर्थः, निवृत्तिः देवी भाविनः P.10158 Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S.