SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ HEREGNORESTwsreasusindustries श्रीपयशेखरसूरिविरचितं श्रीनलयमयन्तीचरित्रम् MARATRAPotassahasraepdaweine माशतिष्ठास्त्वमत्राहो, भैमी हि परमाईती॥ . श्रुतश्रुतरहस्यासी, गिरो नास्या: स्युरन्यथा // 12 // अन्वय:- अहो त्वं अत्रमा शशिष्ठाः / असौ भैमी श्रुतश्रुतरहस्या परमाईती अस्ति। अस्याः गिरः अन्यथा न स्युः॥१२॥ विवरणम:- अहो। त्वं अत्रमाशक्रियामा शङ्कस्व / असौ भैमीभीमस्य अपत्यं स्त्री भैमी दमयन्ती श्रुतस्य रहस्यं श्रुतरहस्यम। श्रुतं अतरहस्यं यया साश्रुतश्रुतरहस्या। परमाचासौ आर्हतीच परमाईती अस्तिा अस्या: दमयन्त्या: गिर: वचनानि अन्यथा मस्युः // 12 // सरलार्थ:- हो। त्वं अत्रमा शङ्कस्व / असो दमयन्ती श्रुतस्य रहस्यं आकर्णितवती परमाहतीच अस्ति / अत: दमयन्त्या: वचनानि अन्यथा न स्युः / / 412 // ગજરાતી:- કલપતિ. તે સંબંધમાં શંકા કરીશ નહી કેમકે આ દમયંતી પરમ જૈનધર્મી તથા આગમોના તત્ત્વોની જાણકાર છે, માટે તેણીના વચનોમાં જરા પણ શંકા કરવા જેવું નથી.i૪૧૨ા हिन्दी :- हे कुलपती! तू इस संबंध मे शंका मत कर। क्योंकि यह दमयंती परम जैन धर्मी, और आगमो के तत्व की जानकार है, इसलिये उसके वचन में जरा भी शंका करने जैसी नहीं है // 412 / / 灣听听听听听听听听听听听骗骗骗骗骗骗 मराठी:- हे कुलपति। तुम्ही हाविषवी मनात बिलकुल शंका करू नका. कारण की ही दमयंती अरिहंत भगवंताची परमभक्त आहे. वआगमांचे रहस्य जाणणारी आहे. म्हणून तिचे वचन कपीही असत्य (अन्यथा) होणार नाही.।।४१२|| English - Then the Kevalmuni addressing the high-priest as the patriarch said to him that he should not doubt Damyanti, who is very conversant and acquainted with the eminent and supreme jain religion and also of the hypothesis of the sacred holy books of the jains.
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy