SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ OKSanspareATRAPRA श्रीजयशेखरमरिविरचितं श्रीनलदमयन्तीचरित्रम् spacuasaavadandrusands रेखया रक्षिताब्दासौ, सुदृष्टप्रत्ययैव वः॥ सार्थोऽप्यरक्षि चौरेभ्योऽनया हुशारमात्रतः॥४१॥ . अन्यय :- असौ रेखया रक्षिताब्दा अनया हुछारमात्रत: चौरेभ्य: सार्थ: अपि अरक्षिा व: सुदृष्टप्रत्यया एव वर्तते // 11 // विवरणम्:- असौ दमयन्ती रेखया रक्षिता: अब्दा: यया सा रक्षिताब्दा रक्षितमेघा वर्तते। अनया भूमौ वर्तलाकारां रेखां कृत्वा मेघाः निवारिता: अनयादमयन्त्यावारमात्रत:चौरेभ्यः स्तनभ्यः सार्थः अपि अरक्षि अरक्ष्यत। एवमेषाव: यष्माकं (यष्माभिः) सुछ दृष्टः सवृष्टः सदृष्टः प्रत्ययः अनुभवः यस्याः सा सुदृष्टप्रत्यया अस्ति। अस्याः दमयन्त्याः प्रभाव: यष्माभिः प्रत्यक्षदष्टः एव वर्तते // 413 // सरलार्थ :- असौ रेखवा मेयान निवारितवती। युष्माभिः एतत् प्रत्यक्षं दृष्टमस्तिा अनवा दमयन्त्या हुकरमात्रत: चौरेभ्यः सार्थः अपि अरक्ष्यत युष्माभिः एषः अनुभवः कृतः अस्ति // 41 // હરાની :-રેખા આલેખીતે અટકાવેલા વરસાદને તમે જોયો, એવી આ દમયંતીના ધર્મની તમોને સારી રીતે ખાતરી થયેલી જ છે. તેથી તેણીએ હા હુંકારાથી જ સમસ્ત સાર્થનું પણ ચોરોથી રક્ષણ કરેલું છે.al૪૧૩ हिन्दी:- लकीर खींचकर जिसने बरसात को रोका है, ऐसी दमयंती के धर्म की तुम्हें अच्छी तरह पहचान हुई है. वैसे उसने केवल हुंकार से ही समस्त सार्थ का भी चोरों से रक्षण किया है // 413 // मराठी:- रेखा ओदन हिने (१)पावसाला पण अटकविले आहे.(२)तसेच हिने केवल हुंकाराने समस्त रार्थाचे पण चोरापासन संरक्षण केले आहे. (3) अश्या रीतीने हा दमयंतीच्या धर्माची तुम्हाला चांगल्या प्रकारे खात्री झाली आहे.॥४१॥ English:- He continues that she not only saved the medicants from the ferocious rain by just drawing a line acroes, but also made the robbers to flee by just making an uproar, when they had come to loot the campers PP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy