________________ RRBISHRASTRINATANA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् ARISRPRASACSUBRARoRARASHe . अस्याः प्रतिव्रतत्वेन धर्मनिष्ठयापि च॥ शून्येऽपि पारिपार्श्विक्यो, देवता: शिवतातयः॥४१४॥ द्वारा अन्वय:- अस्याः पतिव्रतत्वेन धर्मनिष्ठतया अपि शून्ये अपि पारिपार्धिक्य: देवताःशिवतातयः सन्ति // 11 // विवरणम् :: अस्या; दमयन्त्याः पतिरेव व्रतं यस्याः सा पतिव्रता। पतिव्रताया: भाव: पतिव्रतत्वं तेन पतिव्रतत्वेन, धर्मे निष्ठा यस्याः सा धर्मनिष्ठा धर्मनिष्ठाया: भाव: धर्मनिष्ठता तया धर्मनिष्ठतया अपि शून्ये अरण्ये अपि परिपार्वे वर्तन्ते इति परिपार्श्विक्य: समीपवर्तिन्य: देवता: शिवं तन्वन्ति इति शिवतातयः सुखं विस्तारयन्त्यः सन्ति॥४१४॥ सरलार्य :- अस्याः दमयन्त्याः पतिव्रतत्वेन धर्मनिष्ठया अपि अरण्ये अपि समीपवर्तिन्य: देवताः सुरवं विस्तारयन्ति // 414|| ગુજરાતી - તેણીના પતિવતપણાથી, તથા ધર્મમાં નિશ્ચલપણાથી શૂન્ય જંગલમાં પણ દેવતાઓ તેણીનું સાંનિધ્ય કરીને શાંતિ आपे छ, 454 // हिन्दी :- उसके पतिव्रतापन से, और धर्म में निश्चलपन से शुन्य जंगल में भी देवता उसका सान्निध्य कर शांति देते है॥४१४॥ मराठी :- हिच्या पातिव्रत्यामुळे व धर्मनिष्ठेमुळे शून्य अरण्यात पण हिच्या सनिप्यात राहाणारे देवता सर्वत्र कल्याण पसरवितात. // 414|| English :- Damyanti was not only a chaste and a faithful wife, but also a staunch jain. Therfore, the Kevalmuni - continued that the Gods had themselves come down to soothe and pacify her. DAFA ENTEEEEEEEEEEEEEEEEE