SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ OsmanssengueensusmRIRese श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् ShreesosesenturtesantarPMNA अथ भैम्या यथादिष्टं, तत्तथैवान्यथापि वा। इत्यन्त:शंकिनं साधुरूचे कुलपतिं स तम्॥४११॥ अन्वय:- अथ भैम्या यथादिष्टं तत् तथैव वा अन्यथापि इत्यन्त:शशिनं तं कुलपतिं स साधु: ऊचे॥४११॥ विवरणम् :- अथ भीमस्य अपत्यं स्त्रीभैमी तया भैम्या आदिष्टम् अनतिक्रम्य यथादिष्टं तत् तथा एव वा अन्यथापि इति अन्त: शकते इत्यन्तः शङ्की, तमन्तः शतिनं कुलस्य पति: कुलपतिः तं कुलपति स: केशरिखती साधुः ऊचे अवोधत॥४११॥ सरलार्य :- अप दमयन्त्या यथादिष्टं तत् तथैव वा अन्यथापि इत्यन्तःशहिनं तं कुलपतिं स: केवलिसाघु: अवोचत् / / 411|| ગુજરાતી:-પછી દમયંતીએ (અમોને) ધર્મનો જે ઉપદેશ આપ્યો છે, તે તેમ જ છે કે, તેથી વિપરીત પણ ધર્મ છે? એવી હૃદયમાં શંકા કરતા, એવા તે તાપસોના, કુલપતિને તે કેવલી મુનિરાજે કહ્યું કે, 411 हिन्दी :- फिर दमयंतीने (हम को) धर्म काजो उपदेश दिया है, वह वैसे ही है कि उसके विपरीत भी धर्म है, ऐसी हृदय मे शंका करते हुओ तापसो के कुलपति को उस केवली मुनिराज ने कहा कि,॥४११|| मराठी:- नंतर दमयंतीने (आम्हाला) धर्माचा जो उपदेश दिला आहे, तो तसाच आहे की, त्याच्या विपरीत पण धर्म आहे, अशी मनात शंका करीत असलेल्या त्या तापसांच्या कुलपतीला ते केवली मुनिराज म्हणाले- 411 / / English - Then the medicants around wondered whether the sermon or incubation (Counsel) about religion given by Damyanti was contrary or preposterous to the religion mentioned by the Kevalmuni Gathering courage the highpriest of the medicants spoke to the Kevalmuni. 375 P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy