________________ Keepawalepaleppuseedev श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Weedessagreedevedesawarsaagaretag Daag राजोचे यन्त्रल: स्वर्गप्रवेशे कृतमङ्गलः॥ पुन: स्वयंवरो भावी भैम्या: श्वस्तेन खेदवान् / / 821 // अन्वयः- राजा ऊचे * यत् नल: स्वर्गप्रवेशे कृतमङ्गल: अस्ति। तेन श्व: भैम्या: पुन: स्दयंवरोभावी। तेन अहं खेदवान् // 821 // विवरणम्:- राजा ऊचे अभिदधे - यत् नल: स्वर्गे प्रवेश: स्वर्गप्रवेश: तस्मिन् स्वर्गप्रवेशे कृतं मङ्गलं येन सः कृतमङ्गलः अस्ति। तेन श्व:प्रभाते भीमस्थापत्यं स्त्री भैमी, तस्याः भैम्या: विदर्भराजपुत्र्या: दमयन्त्याः पुन: भूय: स्वयंवरोभावी भविष्यति / तेन ___अहं खेद: अस्यास्तीति खेदवान् अस्मि // 821 // सरलार्थ:- राजा अवदत् - नल: स्वर्गप्रवेशे कृतमङ्गलः अस्ति / तेन इव: प्रभाते दमयन्त्याः पुनः स्वयंवरः भविष्यति / तेन अहं खेदवान् अस्मि // 821 // ગુજરાતી:- ત્યારે રાજાએ કહ્યું કે, નલરાજાએ તો સ્વર્ગમાં જવા માટે મંગળ પ્રયાણ કર્યું છે. અને તેથી આવતીકાલે (પ્રભાતમાં જ) દમયંતીનો ફરીને સ્વયંવર થવાનો છે, અને તેથી હું ખેદ પામું છું.૮૨૧. हिन्दी :- तब राजाने कहा कि "नलराजाने तो स्वर्ग में जाने के लिये मंगल प्रयाण किया है, और वहाँ कल सुबह दमयंती का फिर से स्वयंवर होनेवाला है इस कारण मैं दु:खित हैं।"||८२१॥ मराठी :- तेव्हा राजा म्हणाला की, नलराजाने तर स्वर्गात मंगल प्रवेश केला आहे. त्यामुळे ज्या सकाळीच दमयंतीचे पुन्हा स्वयंवर होणार आहे, त्यामुळे मी दःवित आहे. // 821 / / English:- At this the King replied that Nal had already made his auspiuous departure to heaven and Damyanti here has deaded to have her swayawar to take place at dawn. 灣骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗端微 काल: स्तोकः प्रभूतोऽध्वा वृतोऽप्यागादिनैर्घनैः॥ तत्कथं तत्र यातास्मि भैम्यर्थ खिद्यते मनः॥८२२॥ अन्यय:- काल: स्तोक: अस्ति / अध्वा प्रभूत: वर्तते / दूत: अपि घने: दिनै: आगात् / तत् कथं तत्र यातास्मि / भैम्यर्थ मे मनः .. खिधत।।८२२॥