________________ ORDP R BTAssodessages श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SadaseedsRDASTARSATTA अथोचे तं समा क्लेशीर्निदानं वद भूपते॥ स्थगितानां हि मुक्तानां मूल्यं कर्तुं न शक्यते॥८२०॥ अन्वय:- अथ स: तम् ऊचे - हे भूपते! मा क्लेशीः / निदानं वद। तथाहि स्थगितानां मुक्तानां मूल्यं कर्तुं न शक्यते // 20 // विवरणम:- अथ अनन्तरं स: कुब्ज: तं दधिपर्णम् ऊचे अब्रवीत्.. हे भूपते। मा क्लेशी: मा क्लिशान / निदानं मूलकारणं वदा तव दुःखस्य मूलं वद / तथाहि स्थगितानामाच्छादितानां मुक्तानां मुक्ताफलानां मूल्यं कर्तुं न शक्यते / यथा आच्छादितानां मुक्ताफलानां मूल्यं कर्तुं न शक्यते। तथैव अन्तर्मनसि स्थितानां क्लेशानां निराकरणोपाय: अपि कतुन शक्यते। तथैव अन्तर्मनसि स्थितानां क्लेशानां निराकरणोपाय: अपिकतुनशक्यते। तथैव अन्तर्मनसि स्थितानां क्लेनां निराकरणोपाय: अपि कर्तुं न शक्यते / तथाऽन्त:स्थितानां क्लेशानां प्रतीकारः कर्तुं न शक्यते // 20 // सरलार्थ:- अनन्तरं स कुब्जः तं दधिपर्णमवदत् - राजन् / मा विलशान / तव क्लेशस्य निदानं कारणं बद। तथाहिं / आच्छादितानां मुक्ताफलानां मल्यं कर्तुं न शक्यते / तथा अन्तः स्थितानां क्लेशानां प्रतिकारः कर्तुं न शक्यते / / 820 / / ગુજરાતી :- પછી તેણે તે દપિપર્ણ રાજાને કહ્યું કે, હે રાજન!તમો ખેદ કરો નહીં. તમારા પેદનું કારણ કહો. કેમકે ઢાંકી રાખેલાં મોતીઓનું મૂલ્ય કરી શકાય નહીં.n૮૨૦ हिन्दी :- फिर उसने दधिपर्ण राजा से कहा कि, हे राजन! आप खेद न करो। आपके खेद का कारण कहिये? क्यों कि ढक कर रखे हुए मोतीयों का मूल्य नही किया जा सकता। // 820 // मराठी:- मग त्याने त्या दपिपर्ण राजाला म्हटले की, हे राजा। तुम्ही खेद करु नका? तुमच्या खेदाचे कारण सांगा? कारण झाकन ठेवलेल्या मोत्यांचे मूल्य केले जाऊ शकत नाही. त्याप्रमाणेच मनात असलेल्या दुःखांचे निवारण केले जाऊ शकत नाही. // 820 / / English - Then he askes Dadiparne the cause for his gloominess and dolour so that he may be able to anhililate it. Then he quotes saying that one cannot estimate the value of concealed pearls, unless it is bought out in the open. जा Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S.