________________ N i sargedeseksiexs(श्री शेखरमूरिविरचितं श्रीनलवमयन्तीचरित्रम NRNPRASANSARTARAT ગુજરાતી:- હવે કદાચ દમયંતીનું મન પણ ચલાયમાન થાય, અને તેવું અસંભવિત પણ બને, પરંતુ મારા જીવતાં તેણીને લેવાને કોણ બીજે સમર્થ છે? 818 हिन्दी.. "अब कदाचित् दमयंती कामन भी चलायमान हो गया हो, और ऐसा असंभवित भी हो, लेकिन मेरे जीते जी उसको ग्रहण करने में दूसरा कौन समर्थ है?"||८१८॥ मराठी:- आता कदाचित दमयंतीचे मन पण चलायमान होईल, आणि असंभाव्य स्वयंवर होईल. तरी पण मी जिवंत असेपर्यंत तिला स्वीकार करण्यास दुसरा कोण समर्थ आहे? |818 // English - He continues that, even if her mind has gone bererk and wavery, he will never allow anyone toobtain her, come what may. तन्निश्येव ततस्तत्र दधिपणं नयाम्यहम्॥ साधं तेनैव यानं यन्ममापि स्यात् प्रसङ्गतः // 819 // अन्वय:- तत् अहं निशि एव दधिपणं तत्र नयामि / तत: प्रसंगत: तेन एव साध मम अपि तत्र यानं स्यात् // 819 // विवरणम:- तत् तस्मात् कारणात् अहं निशि एव रात्रौ एव दधिपर्ण नृपं तत्र विदर्भराजधान्यां नयामि। तत: प्रसंगत: तेन दधिपर्णेन एव सार्ध सह मम अपि तत्र राजधान्यां स्वयंवरमण्डपे यानं गमनं स्यात् // 819 // 5 सरलार्थ:- ततः अहं रात्रौ एव दषिपर्ण तत्र नयामि / तेन प्रसंगात् दविपर्णेन सह मम अपि तत्र गमनं स्यात् / / 819 / / ગજરાતી:- માટે રાહત દરમ્યાન જ હું ત્યાં દધિપર્ણરાજને લઇ જાઉં અને તે પ્રસંગથી તેની સાથે મારું પાણતાં જવાનું થશે.૮૧૯ हिन्दी:- इसलिये रात्रि में ही मैं राजा दधिपर्णको लेकर वहाँ जाऊंगा और इस प्रसंगसे उनके साथ मेरा भी वहां जाना हो पाएगा। // 819 // पर मराठी:- म्हणून मी रात्रीच दविपर्ण राजाला तेथे घेऊन जातो. या निमित्ताने याच्यासोबत माझे पण जाणे होईल. // 819|| English - So he decides to take king Dadiparne there so that be too will be able to reach his final destination-Damyanti. OFF95