SearchBrowseAboutContactDonate
Page Preview
Page 786
Loading...
Download File
Download File
Page Text
________________ OmGRIHARASPARASHARABARI श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम HARIHARANTERASHTRARASTRUSeles અને ગુજરાતી:- હવે તે મુજે પણ વિચાર્યું કે, કદાચ યુગાંત મહાસાગર પણ મર્યાદા મૂકે, પરંતુ દમયંતી પોતાના શીલનો લોપ કરે નહીં.૮૧૭. हिन्दी :- कुब्ज भी विचार करता है कि, “प्रलयकाल में शायद महासागर भी अपनी मर्यादा छोड दे परंतु दमयंती अपने शील को छोड नही सकती।"८१७॥ मराठी:- आता तो कुब्ज पण विचार करू लागला की, प्रलयकाळाच्यावेळी महासागर पण मर्यादा सोडतात. परंतु दमयंती स्वत:च्या शीलाचा लोप करणार नाही. // 817|| English:- The hunch-back thought to himself saying that the ocean might forget its limits during the final annihilation of the universe, but Damyanti will never let go her natural disposition and her well behaved urbane virtues. अथासम्भाव्यपि भवेभैम्या अपि चलेन्मनः / / तामादातुमलं कोऽन्यस्तथापि मयि जीवति // 818 // अन्वय:- अथ भैम्या अपि मन: चलेत् / असम्भावी अपि भवेत् / तथापि मयि जीवति सति तामादातुम् अन्य: क: अलम् अस्ति // 818 // विवरणम्:- अथ कदाचित् भीमस्यापत्यं स्त्री भैमी, तस्या: भैम्या: दमयन्त्याः अपि मन: चलेन् विचलेन् / तेन असम्भावि सम्भवितुमशक्य: देव्या: स्वयंवररोऽपि भवेत् / तथापि मयि जीवति सति यावद् अहं जीवामि तावत् तां दमयन्तीम् आदानुग्रहीतुम् अन्य: क: अलं समर्थः अस्ति। मां विना अन्य: क: अपि तामादातुं न शक्नुयात् // 818 // सरलार्थ:- कदाचित् भैम्याः अपि मन; प्रचलेत्। तेन असम्भावी स्वयंवरः अपि भवेत् / परन्तु मयि जीवति सति तामादातुं मदन्यः कः समर्थः अस्ति / / 818 // P.P.AC.Gunratnasuri.M.S. Jun Gun Aaradhak Trust
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy