________________ escalalpremsadoredede श्रीनयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम NarssodessagePaperdPISevag विवरणम:- काल: समय: स्तोक: अल्प: अस्तिा अध्वा मार्ग:प्रभूत: दूरतरः द्राषिष्ठः वर्तते / दूत: अपि धनैः बहुभिः दिनैः दिवसैः आगात् अपात्। तत् तस्मात् एतावता अल्पीयसा कालेन अहं तत्र कथं यातास्मि यास्यामि। भैम्यर्थ: भैम्याः कृतेमे मनः . खिघते विषीदति // 822 // सरलार्थ:- काल: अल्पः अस्तिा मार्गः द्राषिष्ठः वर्तते। दतः अपि बहुभिदिनैः आगतः अस्ति। अहं तत्र कथं यास्यामि। भैम्याः कृते मे मन: वियते।।८२२॥ ગુજરાતી :- સમય થોડો છે, અને માર્ગ ઘણો દૂર છે. તેમ ત પણ ઘણે દિવસે આવ્યો, માટે ત્યાં હું કેમ જઈ શકીશ? અને દમયંતીને મેળવવા માટે મારું મન ખેદ પામે છે. 822 हिन्दी :- "समय थोडा है, और मार्ग बहुत लम्बा है, और दूत भी बहुत दिनों के बाद आया है। तो वहाँ मैं किस प्रकार जा सकता हूँ? और दमयंती को प्राप्त करने के लिये मेरा मन व्याकुल हो रहा है।"||८२२॥ मराठी :- वेळ कमी आहे, आणि मार्ग खूप दूरचा आहे, तसेच दूत पण खूप दिवसांनी आला आहे. त्यामुळे अल्प अवधीत मी तेथे कसा जाऊ शकतो? दमयंतीसाठी माझे मन खेद पावत आहे. // 822 / / English :- He continued saying that the time was less and the wall to be travelled was a long way and even the ambassador had come very late to inform and he had already began installing seeds of loke and of aquising her. TONEEEEEEEEEEEEES ऊचे कुब्ज: क्लिशित्वाऽलं त्वरितं त्वां महीपते॥ नेतास्मि कुण्डिनं प्रात: साश्वमर्पय मे रथम् // 823 // अन्वय:- कुब्ज: ऊचे हे महीपते। क्लिशित्वा अलम् / अहं त्वां त्वरितं प्रात: कुण्डिनं नेतास्मि / मह्यं साश्व सयमर्पय // 823 // P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust