SearchBrowseAboutContactDonate
Page Preview
Page 791
Loading...
Download File
Download File
Page Text
________________ OpeasargesRAPARINBAR श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SAJANARRISORTSAPRES S मरला. शीशा आह. विवरणम:- कुब्ज; ऊचे आह· मह्या: पति: महीपतिः, तत्सम्बुद्धौ हे महीपते। राजन्! क्लिशित्वा क्लेशेन अलम् / अहं त्वां त्वरितं शीघ्रं प्रात: प्रभाते कुण्डिनं पुरंनेतास्मि। मह्यम् अश्वैः सह वर्ततेऽसौ साश्वः, तं साश्वम् अश्वसहितं रथम अर्पय देहि।८२३॥ सरलार्थ:- कुब्जः अवदत् - राजन। क्लेशेन अलम् / अहं त्वां शीग्रं प्रात: कुण्डिनं पुरं प्राणादिष्यामि / मह्यं अश्वसहितं रथमर्पय // 823 // ગુજરાતી :- ત્યારે કુષે કહ્યું કે, ક્લેશ પામવાથી સર્યું, હે રાજન! હું તમોને તુરત પ્રભાતમાં જ કુંડિનપુર લઈ જઈશ માટે મને ઘોડાઓ સહિત રથ આપો.૮૨૩. हिन्दी :- तब कुब्ज ने कहा कि, “अब क्लेश करना छोड दीजिये। हे राजन्! मैं आप को शीघ्र ही (सुबह) प्रात: ही कुंडिनपुर ले जाऊंगा। इसलिये मुझे आप घोडो सहित रथ दीजिये। // 823|| मराठी :- . तेव्हा कुब्ज म्हणाला की, "महाराजा आता क्लेश करणे पुरे. मी तुम्हाला लवकरच सकाळी कुंडिनपुराला पोहोचवीन यासाठी मला घोड्यासहित रथ या?"॥८२३॥ English: Then the hunch back replied that he should throw aside all his harrassing thoughts as he will be taking him to Kundinpur by dawn. He then asked the king to give him a charist with horses. वार 听听听听听听听听听听听听听骗骗骗骗 देवो विद्याधरो वापिन सामान्य: पुमानयम्॥ विमृश्योति नृपस्तस्मै यथोक्तं रथमार्पयत् // 824 // अन्वयः- अयं देवो वा विद्याधरो वा अस्ति / सामान्य: पुमान् न। इति विमृश्य नृपः तस्मै यथोक्तं रथमार्पयत् // 824 // विवरणम्:- अयं देव: वा विद्याधरः वा अस्ति। सामान्य: साधारण: पुमान् पुरुषःन अस्तिा इति विमृश्य जन् पातीति नृप: दधिपर्ण: राजा तस्मै कुब्जाय उक्तसनतिक्रम्य यथोक्तं साश्वं रथम् अर्पयत् अवदात् // 824 //
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy