________________ ARSHANTuesda श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् ARRANTERASRORNBHARATI सरलार्थः- अयं देव: वा वियापर: वा अस्ति / सामान्यः पुरुषः न अस्ति / इति विचार्य नृपः तस्मै कुब्जाय अश्वसहितं रथम् आर्पयत् ||824|| ફ્રી ગુજરાતી - આ માણસ સાધારણ નથી, કોઈ દેવ અથવા વિદ્યાધર હોવો જોઈએ, એમ વિચારી રાજાએ તેને ઉપર જણાવ્યા મુજબ રથ આવ્યો.૮૨૪ यह मनुष्य साधारण नही, कोइ देव अथवा विद्याधर होना चाहिये। ऐसा सोच कर राजाने उसे अश्वसहित रथ दे दिया // 824 // र मराठी:- हा साधारण मनुष्य नाही कोणी देव अथवा वियापर असला पाहिजे असा विचार करुन राजाने त्याला घोडयासह रथ दिला.।।८२४|| English - Then King then thoughts that this man should either be a God or a ogre. He then gave him the.chauot. हिन्दी : 張明纲听听听紧家听听听听听听 5 कुब्जोपि प्रगुणीकृत्य रथं जात्याश्वसंयुतम्॥ ऊचे नृपमिहारोह कुण्डिने ते दिनोद्गमः // 825 // अन्वय:- कुब्ज: अपि जात्याश्वसंयुतं रथं प्रगुणीकृत्य नृपम् ऊचे इह आरोह। कुण्डिने ते विनोद्गमः भविता // 825 // णम्:- कुब्ज: अपि जातौ भवा: जात्याः।जात्या: च तै अश्वा: च जात्याश्वाः जात्याश्वैः संयुतं जात्याश्वसंयुतंजातिमदश्वयुतं रथं न प्रगुण: अप्रगुणः / अप्रगुणं प्रगुणं कृत्वा प्रगुणीकृत्य सज्नीकृत्य नृपं दधिपर्णम् ऊचे उवाच - राजन इह अस्मिन रथे आरोह। कुण्डिने कुण्डिनपुरेते तव दिनस्य उद्गम: दिनोद्गम; विनोषय: सूर्योदयः भविष्यति। सूर्योदयसमये न्वं कुण्डिनं प्राप्स्यसि // 25 // P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust