________________ ON A wardeesusawdesee श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् NHSINHarendesesenresear सरलार्ध:- कुजः अपि जात्याश्वसंयुतं रथं सज्जीकृत्य नृपमाह - राजन! अस्मिन् रपे आरोह / कुण्डिनपुरे तव सूर्योदयः भविता i૮૨કા. ગુજરાતી :- પછી કુત્તે પણ ઉત્તમ જાતિવંત ઘોડાઓવાળો રથ તૈયાર કરીને રાજાને કહ્યું કે, આ રથમાં તમો સ્વાર થાઓ, કુંડિનપુરમાં તમારા દિવસનો ઉદય થશે. 825 हिन्दी:- फिर कुब्जने भी उत्तम जातिवंत घोडेवाला रथ तैयार कर राजा से कहा कि, इस रथ में आप सवार होजाओ। कुंडिनपुर में ही आपका सुर्योदय होगा। // 825 // मराठी:- नंतर कुब्ज पण उत्तम जातिवंत घोड्याचा रथ तयार करून राजाला म्हणाला की, महाराजा वा रथात बसा. सकाळी कुंडिनपुरात सूर्योदय होईल. सूर्योदयाला तुम्ही कुंडिनपुरात पोहोचाल.।।८२५|| English - Then choosing the best breed of horses, the hunchback asked the King to mount the chariot and told him that he will experience, sunrise at Kundinpur. हाजाला 第第第第第第第第需等露端端等等 स्थगीभृच्छत्रभृद्भूभृद् द्वौ चचामरधारिणौ // आरोहन्ति स्म पञ्चेति रथे षष्ठश्च कुब्जकः // 826 // अन्वयः- स्थगीभृत, छत्रभृत्, भूभृत, बौ चामरधारिणौ च इति पञ्च षष्ठ: कुब्जकश्च रथे आरोहन्ति स्म // 826 // विवरणम्:- स्थगीं दणु विभर्तीति स्थगीभृत् दण्डधारी, छत्रं बिभर्तीति छत्रभृत् छत्रधारी, भुवं बिभर्तीति भूभृत् भूपः, दौ, चाबरी परतः इत्येवंशीलौ चामरधारिणौ च इति पञ्च षष्ठ: कुब्जक: च इत्येवं षटपुरुषा रथे आरोहन्ति स्म आरोहन // 826 // सरलार्य:- दण्डभृत, छत्रपरः, भभूत (नृपः) द्वौ चामरचारिणी इत्येवं पञ्च षष्ठः कुब्जः च तस्मिन रथे आरोहन // 826 // ગુજરાતી - છડીદાર, છત્રધરનારો, રાજા, તથા બે ચાર વીંઝનારા એ રીતે તે પાંચ, અને છઠ્ઠો કુજ, એમ છ માણસો રથમાં 21223 // 826 //