SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ ANGSTERNETRINARISTORISSAM श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SRPRASHARASHTRASHTR Y नलोऽथ कुबरणोचे, मद्राज्यं मुंच सत्वरम् / / तातपादैरिवेदं य- इत्तमक्षैर्ममाधुना // 173 // अन्वय:- अथ कूबरेण नल: ऊचे संत्वरं मद्राज्यं मुञ्च / यत् तातपादैः इव अक्षैः अधुना इदं राज्यं मह्यं दत्तम् // 17 // विवरणम् :- अथ कूबरेण नल: ऊचे बभाषे। सत्वरं शीघ्रं मम राज्यं मद्राज्यं मुञ्चत्यज। यत् तातस्य पादा: तातपादा: तै; तातपादै: इव ' ' अक्षैः पाशै: अधुना इदं राज्यं मह्यं दत्तम् // 173 // सरलार्य :- अप कुबरेण नल: अकप्यत - सत्वरं मद्राज्यं त्यज / जनकपादैः इव अक्षैः अधुना इदं राज्यं महां दत्तम् / / 17 / / ગુજરાતી :- પછી કબરે નલરાજાને કહ્યું કે, હવે તુ તુરંત મારા રાજ્યને છોડીને ચાલ્યો જા કેમ કે પિતાજીની પેઠે આ જુગારના પાસાઓએ હવે આ રાજ્ય મને સોંપલું છે. 173 हिन्दी :- फिर कुबर ने नलराजा से कहा कि, अब तू तुरंत ही मेरे राज्य को छोड कर चला जा. क्यों कि पिताजी की तरह इस जुओ के पासे ने यह राज्य अब मुझे सौंपा है||१७३|| मराठी:- नंतर कुबर नलराजाला म्हणाला की, आता त् लगेच माझे राज्य सोड्न जा. वडिलांप्रमाणे या पाशांनी हे राज्य मला सोपविले आहे. // 173|| English Then Kubar said to King Nal, that he better leave the Kingdom and this Kingdom is being granted to him by the game of dice as it was granted to their father. . जितकासीति माद्राप्सी:, करे सत्ववतां श्रियः॥ इत्युक्त्वा तं नलोऽचालीत्, संवीतांशुकवैभवः // 174 // र अन्यय:- जितकाशी इति माद्राप्सी: सत्ववतां करे श्रियः सन्ति / तम् इति उक्त्वा संवीतांशुकवैभव; नल: अचालीत् // 17 // ' PP.AccuhratnasuriM.S. ' ' Jun Gun Aaradhak. Frust
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy