________________ S WASABASANTPSeallass श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् BASTIBolBaguARSANBORINBRIPAT eHEEEEEEEEEEEEEEEELACE मदावलेपाबायोरप्यसहिष्णुः स दुर्धरः।। आरुढारोहकाशंकी धुन्वन्नश्रान्तमासनम् // 659 // अन्वय:- मदावलेपात् वायो: अपि असहिष्णु: दुर्धरः स: आरुढारोहकाशति अश्रान्तम् आसनं धुन्वन् // 659 // विवरणम:- मवस्य अवलेप: मदावलेपः तस्मात् मदावलेपात मदगर्वात् वायो: अपिन सहिष्णुः असहिष्णु: असहमान: दुःखेन प्रियते दुर्धरः धर्तुमशक्य: स: आरुढचासौ आरोहकश्च आरुढारोहक: / आरुढारोहकम् आशकते इति आरुढारोहकाशजी हस्तिपकः पृष्ठमारुढः इति आशङ्कमान: अश्वान्तम् अविरतम् आसनं धुन्वन् कम्पयन -- // 659 // सरलार्थ:- मदावलेपात् वायुमपि असहमान: दुर्परः, हस्तिपकः पृष्ठम् आरुटः इति आशङ्कमानः सः अविरतमासनं पुन्वन् (धुनोति स्मा)॥६५९|| 3 ગુજરાતી:- મદ ચડવાથી વાયુને પણ નહીં સહન કરતો એવો તે દુર્ધર હાથી, પોતાની પીઠ પર મહાવત ચડેલો છે, એવી શંકાથી એકદમ પોતાની પીઠને ધુણાવતો હતો. I659 C हिन्दी:- मदोन्मत्त होने से वायु को भी न सहन करता वह दुर्धर हाथी, उसकी पीठ पर जैसे महावत् बैठा हो ऐसी आशंका कर वह अपनी पीठ को हिलाता था। // 659|| म मराठी: मद चढल्याने वायुला पण सहन करत नाही, असा तो दुर्पर हत्ती, स्वत:च्या पाठीवर माहूत चढलेला आहे अशा शंकेने स्वत:च्या पाठीला कंपित करीत होता. (हालवित होता.)||६५९|| English:- The elephant who was difficult to be caught was now overcome with utmost anger, that it could'nt even bear the wind brushing against it and estimating that was a mahout sittin on his back and is thrusting the goad at the back of his neck, began shakiny violentig so as to shirk him off. Re卐3555555555