________________ ORNSARAPARASHARABAR श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् BodossoredTARATAssose तस्या गरि स्वमत्तः मया समारपुरे जनमः (जी मत्त: करी तवा तवाऽजनाद्रिरिव जङ्गमः॥ चचाल हस्तिशालायाः स्तम्भमुन्मूल्य नालवत् // 658 // अन्वय:- तदा तत्र जङ्गम: अजनाद्रिः इव मत्त: करीनालवत् स्तम्भम् उन्मूल्य हस्तिशालाया: चचाल // 658 // विवरणम्:- तदा तस्मिन् समये तत्र सुसुमारपुरे जङ्गमः (जंगम्यतेऽसौजङ्गमः) विचरन् अञ्जनस्य कज्जलस्य अद्रिः गिरिः अञ्जनाद्रिः कनलगिरिःश्वमत्त:मदोन्मत्त:करीहस्तीनालवत् कमलवण्डवत् स्तम्भम् उन्मूल्य उत्पाट्य हस्तिनांशालाहस्तिशाला तस्याः हस्तिशालाया: चचाल अचालीत् // 658 // . सरलार्य:- तस्मिन् समये तत्र सुसुमारपुरे जनमः कऊलगिरिः इव मदोन्मत्तः हस्ती कमलनालवत् स्तम्भम् उत्पाट्य हस्तिशालायाः अचालीत्॥६५८॥ ગજરાતી-સેવખતેમાં જંગમ અંજનાચલ પર્વતસરખો એકમદોન્મતાથી કમળદાંડીની પેઠે સ્તંભને ઉખેડીને હનિથાલામાંથી ચાલતો થયો.૬૫૮ हिन्दी :- उसी समय वहां जंगम अंजनाचल पर्वत के समान एक मदोन्मत्त हाथी स्तंभ को कमलनालवत उखाडकर हस्तिशाला में से निकला॥६५८॥ मराठी:- त्या वेळेला तेथे जण काजळाचा मूर्तिमान पर्वतच असा एक मदोन्मत हत्ती कमलनालाप्रमाणे स्तंभाला उपटन हस्तिशाळेमधून नियाला. // 658 // English - At that time, there was a huge elephant like a gloomy, movable and a huge mountain that pulled out its pole, to which it was tied, as if it had pulled out a lotus flower from the lotus pand and just walked out of its shed. ___625 P.P.AC.GunratnasuriM.S. Jun Gun Aaradhak Trust