________________ .. . . . .. . ... . . AMOHAodivoweduserve श्रीमयशेवरणिविरचितं श्रीनननमयन्तीपग्नि ArshadrsiolusteerNHARASHTRAPATTA SEEEEEEEEEEE तत्र श्रीनेमिनाथस्याऽप्रतिमां नल:॥ नत्वा स्तुत्वा चिरं ध्यात्वा तत्पुरद्वारमभ्यगात् // 657 // अन्वयः- तत्र श्रीनेमिनाथस्य अप्रतिमा प्रतिमां नत्वा स्तुत्वा चिरं ध्यात्वा नल: तत्पुरद्वारमभ्यगान्॥६५७।। विवरणम:- तत्र तस्मिन् मन्दिरे श्रिया युत: नेमिनाथ: श्रीनेमिनाथ: तस्य श्रीनेमिनाथस्य न विद्यते प्रतिमा यस्याः सा अप्रतिमा निरुपमा, ताम अप्रतिमां निरुपमा प्रतिमांमूर्ति नत्वा वन्दित्वा स्तोमैः स्तुत्वा चिरं चिरकालं ध्यात्वा नल; तत्पुरस्य द्वारं तत्पुरद्वारम् अभ्यगात् तत्पुरद्वारस्य समीपम् अगात् अयात् // 657 // सरलार्थ:- तस्मिन मन्दिरे श्रीनेमिनाथस्य अप्रतिमा मूर्ति वन्दित्वा स्तुत्वा चिरं प्यात्वा च नलः सुसुमारपुरस्य द्वारदेशम् अभ्यगात् // 657|| ગુજરાતી :- ત્યાં શ્રી નેમિનાથ પ્રભુની અનુપમ પ્રતિમાને નમીને, સ્તવીને તથા ઘણા કાળ સુધી તેનું ધ્યાન ધરીને નલરાજા તે નગરના દરવાજા પાસે આવ્યો..૬૫ ती :- वहां पर श्री नेमिनाथ भगवान की अनुपम प्रतिमा को नमन कर, उनकी स्तुति और काफी समय तक उनका ध्यान कर के नलराजा उस नगर के द्वार पर आया // 657 / / मराठी :- तेथे श्री नेमीनाथ प्रभूच्या अनुपम प्रतिमेला नमन करून, स्तवून तसेच खुप वेळ पर्यंत प्यान परुन नलराजा त्या नगराच्या दरवाज्याजवळ आला.||६५७|| English :- There he happened to see a nonpareil and an unprecedented idol of Lord Nemenath to which he bowed and sang the psalms of praise for some time, then went into a deep meditation for a long time.After he came out of the meditation, he entered the citygates.