________________ ORGNausedusandeshNaage श्रीजयशेखरमरिविरचितं श्रीनलदमयन्तीचरित्रम APRusedusanRRRRISHTRIANBARASAIg FORSEENAEEE नलोऽथ तत्पुरोपान्तमण्डने नन्दने वने। मूर्त कारयितु: पुण्यमिव चैत्यमवैक्षत // 656 // अन्वयः- अथ नल: तत्पुरोपान्तमण्डने नन्दने वने कारयितुः मूर्त पुण्यम् इव चैत्यम् अवैक्षत॥ विवरणम्: अथ अनन्तरं नल: तत्च तत् पुरं च तत्पुरम् / तत्पुरस्य उपान्त: तत्पुरोपान्तः / तत्पुरोपान्तस्य मण्डनं भूषणं तत्पुरोपान्तमण्डनं तस्मिन् तत्पुरोपान्तमण्डने सुसुमारपुरोपान्तभूषणे नन्दने नामवने कारयितुः निर्मापयितुः मूर्त मूर्तिमत् पुण्यमिव चैत्यं जिनमन्दिरम् अवैक्षत अपश्यत् // 656 // सरलार्थ:- अनन्तरं नल: सुसुमारपुरोपान्तस्य भूषणे नन्दने नाम वने निर्मापयितुः मर्तिमत् पुण्यमिव चैत्वं जिनमन्दिरम् अवैक्षत // 656 // ગુજરાતી:-પછી નલરાજાએ તે નગરના સીમાડાને શોભાવનારા નંદનવનમાં, મૂર્તિવંત પુયસરખું જિનમંદિર જોયું. ૬૫દા हिन्दी :- ' तब नलराजाने उस नगर की सीमा को सुशोभित करने वाले नंदन वन में मूर्तवत पुण्य के समान जिनमंदिर देखा। // 656 मराठी :- नंतर नलराजाने त्या नगराच्या सीमेला शोभविणारे निर्मात्याचे जणू काय मूर्तिमंत पुण्यच असे जिनमंदिर पाहिले. // 56 // English - Then on reaching his destination, he happened to see a garden (which increased the splendour of the boundary) that had kept a jain temple in its lap, which seemed a live incident of a meritable deed. Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S.