________________ ANGRANEPARATreside श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम Narendrancessedusandesses GON अभ्रप्रभंशनायव सदैवोच्छालयन् करम् // महाद्रुमानपि प्राणीन् भजन् कल्पान्तवातवत् // 660 // अन्वयः- अभ्रप्रभ्रंशनाथ एम सदा एव करम् उच्छालयन् कल्पान्तवातवत् महाद्वमान् अपि प्राणिन: अपि भजन // 660 // विवरणम्:• अभ्रस्य आकाशस्य प्रभंशनम् अभ्रप्रभंशनं तस्मै अभप्रभंशनाय एव आकाशं प्रभंशायितुमिव सदा सततंकरंशुण्डादण्डम् उच्छालयन ऊध्वं क्षिपन् कल्पस्य अन्त: कल्पान्तः प्रलयकालः। कल्पान्तस्य वात: कल्पान्त्वात: तेन तुल्यं कल्पान्तवातवत् प्रलयकालवायुवत् महान्तश्च ते तुमाश्चमहाद्रुमाः तान् महाद्वमान् महावृक्षान् प्राणिन: अपि च भजन्. (भनक्ति स्म)॥६६॥ ॐ सरलार्थ:- आकाशं प्रभ्रंशवितुमिव निरन्तरं शुण्डादण्डम् उत्क्षिपन् प्रलयकालवायुवत् महावृक्षान् प्राणिनः अपि च भञ्जन् / / 66oll ત્ર ગુજરાતી:- આકાશને તોડી પાડવા માટે જ જાણે હમેશાં સુંઢને ને ઉછાળતો હોય તેમ તેહાથી કલ્પાંતકાળના વાયુની પેઠે મોટાં વૃક્ષોને તથા પ્રાણીઓને પણ તોડી પાડતો હતો..૬૬oiા हिन्दी :- मानो आसमान को तोड़ने के लिये सुंड को उछालता हुआ वह हाथी प्रलयकाल के वायु के समान बडेबडे वृक्षों को और प्राणियों को मार गिरा रहा था। // 660 // मराठी:- आकाशाला तोहन टाकण्यासाठी जण सोंड वर फेकणारा तो हत्ती कल्पांत काळाच्या वायूप्रमाणे मोठ्या वृक्षांना आणि प्राण्यांना पण तोहून टाकीत होता. // 960 // English - The elephant began to throw about his thunk furiously, which seemed that it wanted to break open the sky. Its movement was so violent, that It began killing animals and uprooting huge trees that came in its path, which seemed that the place had heen attacked by a violent hurricane. P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust