________________ i e. Solargesrespopurce(श्रीमयशेखरमूरिविरचितं श्रीनलवमयन्तीचरित्रम Salesmaasenarastogenes पुरप्राकारमारुह्य दधिपर्णनृपस्ततः॥ ऊचे यो यशयत्येनं द्विपं तस्यास्मि कामदः // 661 // अन्वयः- तत: दधिपर्णनृप: पुरप्राकारम् आरुह्य ऊचे। य: एनं द्विपं वशयति। अहं तस्य कामद: अस्मि // 66 // विवरणम:- ततः तदनन्तरं दधिपर्ण: नृपः पुरस्थ प्राकारः पुरप्राकारः तं पुरप्राकारम् आरुह्य ऊचे बभाषे। य: नरः एनं मदोन्मत्तं विप्लवकारिणं द्वाभ्यां शुण्डामुखाभ्यां पिबीतीति द्विप: तं द्विपं हस्तिनं वशयति वशं करोति / अहं तस्य कामान्ददाति इति कामद: वाञ्छितप्रद: अस्मि // 66 // सरलार्थ:- तत: दषिपर्णः नृपः पुरस्य प्राकारमारुह्य बभाषे / य: नरः इमं मदोन्मत्तं द्विपं गजं वशं करोति / तस्मै अहं वाञ्छितं ददामि, इति // 66 // 'ગુજરાતી:- પછી ત્યાંનો દધિપર્ણ રાજા નગરના ગઢ પર ચઢીને કહેવા લાગ્યો કે, જે કોઈ મનુષ્ય આ હાથીને વશ કરશે, તેને હું વાંછિત વસ્તુ આપીશ.૬૬૧ हिन्दी :- फिर वहाँ का दधिपर्ण राजा नगर के किले पर चढकर कहने लगा कि, जो कोई व्यक्ति इस हाथी को वश में करेगा, उसे इच्छित वस्तु दूंगा। // 661 // मराठी:- मग तेथील दपिपर्ण राजा नगराच्या गडावर चढून म्हणू लागला की, जो कोणी मनुष्य या हत्तीला वश करील, त्याला इच्छित वस्तु देईन.||६६१|| English - Then the king of the city named Dadiparne climbed on the fort and made a proclaimation that he will give the man, who will bring the elephant in control, whatever he desires. 呢呢呢呢呢呢呢呢呢呢呢呢呢呢呢呢呢版