________________ DEPARATOPARDASTERश्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् 8 SARORTSTORISRORISTRA तदाकर्ण्य वचोभूपं नलकुब्जोऽवदद्गजः॥ क्वसक्कसकरोम्येकोऽवश्यंवश्यमणेनतम्॥६६२॥ अन्वय:- तदा तद्वचः आकर्ण्य नलकुब्ज: भूपम् अवदत् सगज:क्क अस्ति। सः गजः क अस्ति। अहमेक: तं क्षणेन अवश्यं वश्यं करोमि॥६६२॥ विवरणम:- तदा तद् वच: आकर्ण्य श्रुत्वा नल: कुब्ज: इव, नल: एव वा कुब्ज: नलकुब्ज: भुवं पातीति भूपः, तं भूपं नृपं दधिपर्ण अवदत् अभाषत् स: गज: हस्तीक कुत्र अस्ति? स: गजः कुत्र वर्तते। अहम् एक: एकाकी एव तं गजंक्षणेन अवश्य निश्चितं वश्यं करोमि वशीकरोमि॥६६२॥ सरलार्य:- तदा तद वचनं श्रुत्वां नलकुब्ज: दविपर्ण राजानम् अवदत् सः वाजः कुत्र वर्तते? अहमेकाकी एव तं वशीकरोमि // ગુજરાતી:-તે વચન સાંભળીને નલકુબ્ધ રાજાને કહેવા લાગ્યો કે, તે હાથી ક્યાં છે? તે હાથી ક્યાં છે? હું એકલો જ જરૂર તેને ક્ષણમાત્રમાં જ વશ કરી દઉં. I662aa. हिन्दी:- राजा का वचन सुनकर नल कुब्जने राजा से कहा, वह हाथी कहाँ है? वह हाथी कहाँ है? मैं अकेला ही उसे क्षणभर में वश कर लूंगा // 662 // मराठी:- हे वचन ऐकून कुबडा नलराजा राजाला म्हणाला, "तो हत्ती कोठे आहे? तो हत्ती कोठे आहे? मी एकटाच त्याला एका क्षणात वश करतो.॥६६२| English - At this the hunch-backed, King Nal asked the king about the whereabouts of the elephant as he can control it is a split second. P.P.AC. Gunratnasuri.M.S. Jun Gun Aaradhak Trust