________________ AROOPERABORATOPARBas श्रीजयशेखरसूरिविरचितं श्रीनलवमयन्तीचरित्रम् BANAOSASROBANARRINAogasesgrow024 विवरणम:- ततः तदनन्तरं वाचं यच्छति इति वाचम्मयः, तस्य वाचंयमस्य मितभाषिण: तस्य महामुने: एतामनन्तरोक्तांवाचं वाणी शृण्वतो: आकर्णयतो:तयो: दम्पतो: "विषं गरलं बिभ्रतीति विषभृतः, तेषां विषभृतां सर्णणां विषमिव गरनमिव"कोप: क्रोध: विगलित: नष्टः॥९०६॥ सरलार्थ:- . तत: मितभाषिण: तस्य सापोः अनन्तरोक्तां वाचम् श्रुत्वा सर्पाणां विषमिव तयोः दम्पत्योः क्रोधः विगलितः // 906 / ગુજરાતી :- પછી મુનિરાજની મંત્ર સરખી તે વાણી સાંભળતાં જ ઝેરી જીવોનાં ઝેરની પેઠે તેઓનો ક્રોધ ગળી ગયો. 900 हिन्दी :- फिर मुनिराज की मंत्र जैसी वाणी सुनकर जहरीले जीवों के जहर समान उनका क्रोध गल गया॥९०६॥ मराठी:- नंतर मुनिराजाची मंत्रासारखी ती वाणी ऐक्न, विषारी सापांच्या विषाप्रमाणे त्यांचा क्रोष गळून पडला.।।९०६॥ English :- Hearing the speech of the ascetic that seemed to be a holy chant, the anger of theirs which was like the deadly poision of a being, melted away. 骗骗骗骗骗骗骗骗骗骗喝骗骗骗骗骗 अथ सादृशौ वीक्ष्य तयोर्विज्ञाय योग्यताम्॥ आर्हतं धर्ममाचख्यौ दयामुखं विचक्षणः // 907 // अन्वयः अथ सादृशौ वीक्ष्य तयो: योग्यतां विज्ञाय विचक्षण: दयामुखम् आर्हतं धर्ममाचख्यौ॥९०७॥ विवरणम्:- अथ मुनिवचनश्रवणात् अनन्तरं सार्टे अश्रुभि: आर्द्र साढ़े। सार्बेचते दृशौच सार्द्रदृशौ वीक्ष्य निरीक्ष्य तयोः दृशौ अश्रुभिः परिछुते दृष्ट्रा, तयोः दम्पतो: योग्यतां पात्रतां विज्ञाय विचक्षण: विद्वान् मुनिवर: दया करुणा मुखं यस्य सः वयामुखः, तं दयामुखं करुणाप्रंधानम् अर्हत: जिनस्यायम् आर्हतः, तमाहतं जैन धर्मम् आचख्यौ कथयामास // 907 // सरलार्थ:- मुनिवचन श्रवणात् अनन्तरं तयोः दम्पत्योः शौ अश्रुभि: प्लुते अवलोक्य तंयो: योग्यतां विज्ञाय विचक्षणः मुनि: दवाप्रधानं जैन धर्मम् अकथयत् / / 907|| जान