________________ Desisease s श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SHARANARASBARISRORISADRISHARE परं व्ययोजयेतां मां भवन्तौ सार्थतस्तत:त॥ ततो मे नाऽभवद्यात्रा श्रेयो हि बहुविघ्नकम्॥९०५॥ अन्वयः- परं भवन्तौ मां सार्थत: व्ययोजयेताम्। तत: मे यात्रा न अभवत्। तथाहि श्रेय: बहुविघ्नकं भवति // 905 // विवरणम:- परं किन्तु भवन्तौ मां तत: तस्मात् सार्थात् व्ययोजयेताम् वियुक्तमकुरुताम् / तत: तस्मात् कारणात् मे मम यात्रा न अभवत्। तथाहि .श्रय: कल्याणं बहवः विघ्ना: यस्मिन् तद् बहुविघ्नकं प्रत्युवायबहुलं भवति // 905 // सरलार्थ:- किन्तु भवन्तौ मां तस्मात् सार्थात् वियुक्त मकुरुताम्। तेन मम यात्रा न अभवत्। यतः श्रेयसि बहवः निघ्नाः अन्तरायाः भवन्ति / / 905|| 2 ગુજરાતી:- પરંતુ તમોએ મને તે સાર્થમાંથી વિયોગ પડાવ્યો, અને તેથી મારી યાત્રા થઈ નહી. કેમકે શુભ કાર્યોમાં ઘણાં વિનો पिछ.com र हिन्दी. लेकिन तुमने मुझे उस सार्थ में से अलग कर दिया जिससे मेरी यात्रा नही हो सकी, क्यों कि शुभ कार्य में बहुत विघ्न आते है।।९०५|| मराठी:- परंतु तुम्ही मला त्या सार्थतन अलग केले. त्यामुळे माझी यात्रा झाली नाही. कारण की शुभकार्यात बरीच विघ्न येत असतात. // 905|| English :- But, he said that he could'nt proceed now to the mount as they had separated him from the camp and bought an obstacle in an auspicious and propitious deed. वाचं वाचंयमस्यैतां शृण्वतोर्यन्त्रवत्तयोः॥ . . ततो विगलित: कोपे विषं विषभृतामिव // 906 // जन अन्वय:- तत: वाचंयमस्य एतां वाचं मन्त्रवत् शृण्वतो: तयोः विषभृतां विषमिव कोप: विगलितः॥९०६॥ Jun Gun Aaradhak Trust . P.P.AC. Gunratnasuri M.S.