________________ NEPARINEERINARSINHRDN श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SREENSATTACTRESPOg सरलार्थ :- भो कदम्ब / भरतार्पनरेश्वरः मम स्वामी नलः प्रसन्नः तव हितं कर्तुकामः स्वयं त्वाम् आदिशति / / 12 / / ગુજરાતી :- કબરાજી અર્ધ ભરતખંડના અધિપતિ, એવા મારા સ્વામી નલરાજા પ્રેમપૂર્વક (તમારા પર) મહેરબાની રાહે પોતે तमोने ममापेछ,॥१२॥ हिन्दी :- हे कदंबराजा! अर्धभरत खंड के महाराजा, ऐसे मेरे स्वामी नलराजा प्रेमपूर्वक (तुम्हारे पर कृपा करके तुम्हे ऐसा आदेश देते हैं कि,॥१२५॥ मराठी :- हे कदंबराजा ! अर्यभरतखंडाचे अधिपती असे माझे स्वामी नलराजा प्रेमपूर्वक (तुमच्या) हितासाठी तुम्हाला असे फर्मावीत आहे की, // 12 // English :- The messanger greeting the king as Kadamray said to him that the king of the half of Bharat schetra, King Nal, speaker to you with the feeling of benevolence. आस्मदीयपदाम्भोज- रजस्तिलकितालकः॥ धृतास्मदाज्ञामुकुटः, क्षमाप! स्या अकुतोभयः॥१२६॥ अन्बय :- हे क्षमाप! अस्मदीयपदाम्भोज- रजस्तिलकितालक: धृतास्मदाज्ञामुकुट: अकुतोभय: स्याः॥१२६॥ विवरणम् :- मां पाति इति क्षमाप: तत्सम्बुद्धौ हे माप | भूप। अस्माकम् इमौ अस्मदीयौ च तौ पदौच अस्मदीयपदौ / अस्मदीयपदौ एव अम्भोजे, पदौ अम्भोजे इव वा अस्मदीयपदाम्भोजे / अस्मदीयपदाम्भोजयो: रजांसि अस्मदीयपदाम्भोजरजांसि। अस्मदीयपदाम्भोजरजोभिः तिलकित: अलक: ललाटं येन सः अस्मदीयपदाम्भोजरजस्तिलकितालकः। येन अस्माकं चरणरजसाभाले तिलक: कृतः अस्ति सः। अस्माकम् आज्ञा अस्मदाज्ञा। अस्मदाज्ञा एव मुकुट: अस्मदाज्ञामुकुटः धृतः अस्मदाज्ञा मुकुट: येन सःधृतास्मदाज्ञामुकुटः, अस्मदाज्ञारूपं मुकुट धारयित्वान विद्यते कुत: भयं यस्य सः अकुतोभयः निर्भय: स्याः। भवः // 126 // AAKAKKAFFEVE P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust