SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ ORESProvendresenter श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SRISHASURBARINEETINATongs 卐 सरलार्थ :- हे क्षमाप / अस्माकं चरणकमलरजसा भाले तिलकं कृत्वा अस्मदाज्ञामुकुट मस्तके पारवित्वा अकुतोभयः निर्भयः स्वाः પદે ગુજરાતી અર્થ:- હે રાજન! અમારા ચરણકમલની ૨જ વડે ભાલમાં તિલક કરેલા, તથા અમારી આજ્ઞારુપી મુકુટને ધારણ કરનારા मेरातमा (७३)निबनिर्भयपणे (23 ) // 12 // हिन्दी :- हे राजन् / हमारे चरणकमल की धूल द्वारा भाल में तिलक कर के, और हमारी आज्ञारुपी मुकुट को धारण करनेवाले तुम (अब) बिलकुल निर्भयता से (राज्य करो)।१२६।। मराती :- हे राजा। आमच्या चरणकमळाच्या पुळीने कपाळावर टिळा धारण कर व मस्तकावर आमच्या आज्ञेचा मुकुट धारण करून निर्भय हो.।।१२६॥ English - The messanger says that you can rule that land a by applying on your forehead the emblem from the dust of the fect which is a lotus and by placing the crown of King Nal's commands. नो चेत्सप्ताङ्गराज्यस्य, परिभ्रंशमवाप्स्यसि / / पर्यन्तं सुकृतस्येव, शीलभ्रष्टो माहामुनिः // 127 // अन्यय :- नो चेत् शीलभ्रष्टः महामुनिः सुकृतस्य पर्यन्तम् इव सप्ताङ्गराज्यस्य परिभ्रंशम् अवाप्स्यसि // 127 // AAPER विवरणम् :- नो चेत् त्वं तथा नकुरुषे चेत् शीलात् भ्रष्टःशीलभ्रष्ट: महान्चासौ मुनिश्च महामुनिः शोभनं कृतं सुकृतं, तस्य सुकृतस्य पुण्यस्य पर्यन्तम् नाशम् आप्नोति / यथा शीलभ्रष्टः महामुनिः सुकृतं नाशयति / तथा सप्त अङ्गानि यस्य तद् सप्ताङ्गम् / सप्ताङ्गं च तद् राज्यं च सप्ताङ्गराज्यं, तस्य सप्ताङ्गराज्यस्य परिभ्रंशं नाशम् अवाप्यसि प्राप्स्यसि / तव सप्ताङ्गं राज्यं विनश्यति / इत्यर्थः॥१२७॥ सरलार्य :- न चेत् शीलभ्रष्टः महामुनिः यथा सुकृतस्थ पर्यन्तं प्राप्नोति तथैव त्वं सप्तामराज्यस्य परिभ्रंशम् अवास्यसि / / 127 // ગુજરાતી અર્થ:- અને તેમનહીં કરો તો, શીલવતથી ભ્રષ્ટ થયેલો મહામુનિ જેમ પુણ્યના અંતને (વિનાશને) પ્રાપ્ત થાય છે, તેમ તમો (તમારાં) સાતે અંગોવાળા રાજ્યના વિનાશને પ્રાપ્ત થશો.૧૨૭
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy