________________ arengestatesamesegusagesed श्रीजयशेखरसूरिविरचितं श्रीनलक्षणयन्तीचारित्राम SS S ASEASEASRAO विवरणम् :- तत: तदनन्तरं दुत: तक्षशिलांगत्वा कदम्बश्चासौनृणांपति:नपतिश्च कदम्बनृपतिःतं कदम्बनपतिम् अवष्टम्भेन आक्षेपेण सहसावष्टम्भ: स्वस्य स्वामी स्वस्वामी स्वस्वामिना सन्दिष्टं स्वस्वामिसन्दिष्टं अनुशिष्टवान् उपदिष्टवान् उक्तवान् // 124 // सरलार्य :- तदनन्तरं स दत: तक्षशिलां गत्वा कदम्बनृपतिं साक्षेपं स्वस्वामिनाऽभिहितं कधितवान् / / 124|| ગજરાતી:- પછી તે દત તક્ષશિલા નગરીમાં જઈને, તે કદંબરાજને આક્ષેપ સહિત નીચે મુજબ પોતાનો સ્વામીનો સંદેશો કહી સંભળાવા લાગ્યો.૧૨૪ हिन्दी :- फिर वह दूत तक्षशिला नगरी में जाकर, उस कदंबराजा को आरोप सहित निम्नानुसार अपने स्वामी का संदेश सुनाने लगा // 124 // मराठी :- नंतर तो दूत तक्षशिला नगरीत गेला व त्याने आरोपा सहीत खाली उतरून आपल्या स्वामीचा संदेश त्याला सांगितला.।।१२४॥ English - Then the messanger went to the city of Taxshila and after accusing the king, read out to him the message of king Nal. भो कदम्ब मम स्वामी, भरतार्धनरेश्वरः॥ त्वामाज्ञापयति प्रीतः, सप्रसाद: स्वयं नलः॥१२५॥ अन्वय :- भो कदम्बा भरतार्धनरेश्वर: मम स्वामी नल: प्रीत: सप्रसाद: स्वयं त्वाम् आज्ञापयति // 125 // विवरणम् :- भो कदम्ब | भरतस्याधं भरतार्धम् / नराणां मनुष्याणाम् ईश्वरः नरेश्वरः / भरतार्धस्य नरेश्वरः भरतार्धनरेश्वरः भरतार्धाधिपति: मम स्वामी नल: नृपः प्रीत: सन्तुष्टः प्रसादेन सह वर्ततेऽसौ सप्रसाद: प्रसन्नतया तव हितकाम: स्वयं त्वाम् आज्ञापयति आदिशति॥१२॥ FELESELFREEEEEEEEEEEEELERY