________________ OrgsRAPARIANDRAPHERABASIN श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Researssessmassnarsususage SEEEEEEEEEEE विमृश्येति स निष्क्रान्तः प्रविशन्ति ततस्तदा / भैमीपिङ्गलगान्धारा भैमी गान्धारकोऽब्रवीत् // 711 // अन्वयः- इति विमृश्य स: निष्क्रान्तः / ततः तदा भैमी पिङ्गलगान्धारा: प्रविशन्ति गान्धारक: भैमीम अब्रवीत् // 711 // विवरणम:- इति विमृश्य विचार्य स: निष्क्रान्त: निर्गत: तत: तदनन्तरं तदा तस्मिन् समये भीमस्यापत्यं स्त्रीभैमी दमयन्ती। भैमीच पिङ्गलश्चगान्धारश्च भैमीपिङ्गलगान्धारा:प्रविशन्ति गान्धारक: भैमीभीमराजपुत्रींदमयन्तीम अब्रवीत् अवदत् // 719 // कसरतार्थ:- इति विमृश्य सूत्रधारः निष्क्रान्तः। तदा सूत्रपारनिर्गमनात् अनन्तरं भैमीपिङ्गलगान्धाराः प्रविशन्ति। गान्धारक: दमयन्तीम् // अब्रवीत् // 711 // ગુજરાતી - એમ વિચારીને નીકળી ગયો, પછી તે વખતે દમયંતી, પિંગલ તથા ગાંધાર, પ્રવેશ કરે છે, અને ગાંધારદમયંતીને કહે छ.॥७११॥ हिन्दी :- ऐसा सोचकर वह निकल गया, फिर उस समय दमयंती गांधार व पिंगल ने प्रवेश किया। गांधार दमयंती से कहता है कि. // 711 // मराठी:- असा विचार करून तो नियून गेला, त्यानंतर दमयंती वांधार आणि पिंगल प्रवेश करतात आणि गांधार दमयंतीला म्हणतो कि, // 711 // English - Having thought thus the compere walked out of the stage and Damyanti entered the stage along with Gandher and Pingal. Then Ghander spoke to Damyanit. आर्ये प्रलापैः पर्याप्त धनदेवोऽस्ति सार्थपः॥ यातुकामोऽचलपुरमेहि तत्तस्य सन्निधौ / / 712 // अन्वयः- आयें। प्रलापैः पर्याप्तम् / अचलपुरं यातुकाम: धनदेव: सार्थपः अस्ति। तत् तस्य सन्निधौ एहि // 712 // P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust