________________ NOTE de la FF DIREsarorsensustagedesepars श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् NIANRNARSAAT H RINAARIPAT विवरणम: हेआयें। प्रलापैः विलपनैः पर्याप्तम् अलम् / अचलपुरंयातुंगन्तुं काम: यस्य स: यातुंकाम: गन्तुकाम: धनदेव: नाम सार्थ पातीति सार्थप: सार्थाधिपतिः श्रेष्ठी अस्ति। तत् तस्मात् त्वं तस्य सार्थपस्य सन्निधौ सामीप्ये एहि आगच्छ॥७१२॥ सरलार्थ:- आयें। विलपनैः अलम् / अचलपुरं गन्तुकाम: पनदेव: नाम सार्धाधिपतिः श्रेष्ठी अस्ति / तस्य सन्निधौ गच्छ।।७१२॥ મને ગુજરાતી:- હે આ હવે 28 નહિ, આ ધનદેવ સાર્થવાહ અચલપુર તરફ જવાની ઇચ્છાવાળો છે, માટે તેની પાસે તુ ચાલ. // 712 // हिन्दी :- हे आर्य। रोना अब पर्याप्त हुआ। यह धनदेव सार्थवाह अचलपुर की ओर जानेवाला है। इसलिए उसके पास चलो।।७१२।। मराठी:- "हे आर्य! आता रडणे पुरे. हा पनदेव सार्थवाह अचलपुरकडे जाण्याची इच्छा करीत आहे. त्याच्याकडे त्जा. English :- Then addressing her as a respectable woman, asked her to stop weeping and join the camp belonging to Dhandev who are all proceeding to a city named Achalpur. भैम्यूचेऽन्वेषयिष्यामि आर्य भर्तारम् आत्मनः॥ सोऽभ्यधत्त पति:कोऽस्ति साऽब्रवीन्नैषधिर्नलः // 713 // भैमी ऊचे - आर्य। अमात्मन: भर्तारम् अन्वेषयिष्यामि स: अभ्यधत्त - क: तव पति:१ सा अब्रवीत् / नैषधि: नल: // 79 // भीमस्य अपत्यं स्त्री भैमीभीमराजपुत्री दमयन्ती ऊचे बभाषे - आर्य। अहम् आत्मन: स्वस्थ भर्तारं पतिम् अन्वेषयिष्यामि : शोधयिष्यामि। स: गान्धारः अभ्यधत्त अभाषत -क: तव पतिः। तदा सा भैमी अब्रवीत् अवदत् - निषधस्य अपत्यं पुमान् नैषधिः निषधपुत्र: नल: मम पति: वर्तते // 713 // भैमी बभाषे - आदी अहम् आत्मनः पतिम् अन्वेषयिष्यामि / सः गान्धारः अवादीत् - तव पतिः कः अस्ति / दमयन्ती अवोचत्-निषधपुत्रः नल: मम पतिः अस्ति / / 713|| :555555555 अन्यय:- $$$ सरलार्य: