________________ DogandgRINBIA8श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् 8 8 809 daditi मराठी:- हे ऐकून सुत्रधार विचार करू लागला की, "गांधार, दमयंती आणि पिंगलचा देश घेऊन रंगभुमिचे हे कलाकार नाटक करण्यासाठी तैयार झाले आहेत."|७०९|| English :- Having heard thus the compere thought to himself that the charaters. are now ready to play the part of Ghander, Damyanti and Pingal. प्रवृत्तमेव तज्नाने नाट्यं कार्यान्तरं ततः॥ अहमप्यनुतिष्ठामि कालोचितमिहाधुना // 710 // अन्वय:- तद् नाट्यं प्रवृत्तमेव जाने। तत: अहमपि इह अधुना कालोचितं कार्यान्तरम् अनुतिष्ठामि // 710 // विवरणम्:- तत् तस्मात् नाट्यं नटैः अभिनेयं नाटकं प्रवृत्तमेव प्रारब्धमेव इति अहं जाने। तत: तस्मात् कारणात् अहमपि इह अधुना कालस्य उचितं कालोचितम् कार्य कार्यान्तरम् अनुतिष्ठामि आचरामि // 710 // सरलार्थ:- तस्मात् नाट्यं प्रवृत्तमेव इति अहं जाने। तस्मात् कारणात् अहमपि इदानीं समयोचितं कार्यान्तरम् अनुतिष्ठामि // 710 // અને ગુજરાતી:- માટે હું ધારું છું કે, આનાટક ચાલું થયું છે, અને તેથી હું પણ અહીં હવે સમયને અનુસરી બીજા કાર્યમાં જોડાઈ જાંઉ. // 710 // न हिन्दी :- * इसलिये मैं सोचता हूँ कि, यह नाटक प्रारम्भ हो गया है, जिससे मैं भी अब समयोचित दूसरे कार्य में संलग्न हो जाता हूँ। // 710 // मराठी :- मला वाटते की, आता नाटक सुरु झाले आहे. म्हणून मी आता समयोचित दूसरे काम करतो. // 710 / / English - So he thought that the climax starts now, so he better proceed to his next task. 明明明明明明明明明明听听听听听听听“微 c s