________________ SAIBABVARSINRBBoश्रीजयशेखरसूरिविरचित श्रीनलमयन्तीचरित्रम् Bioganga હક ગુજરાતી - એ નગરમાં લોકો પાસે “હું પહેલાં, હું પહેલાં એમ આવતાં ધનને જોઈને ઇનાપણદેવલોકસભાનતેવાજનગરની मन 3214 खायो.॥८॥ तु हिन्दी :- इस नगर में विपुल मात्रा में धनको देख कर वहां आनेवाले सभी लोगोंकी उस नगरमें सब से पहले पहुंचने की अगम्य इच्छा को देखकर इन्द्र भी ठिक वैसे ही नगर की कामना करने लगा। // 8 // मराठी:- या नगरीत विपुल प्रमाणशत धनसंपत्ति पाहन त्यानगरीत येणाचा लोकांची स्पर्धा पाहन स्वत: इंद्रसदा देवांसमोर अशा नगराची मागणी करू लागला. // 8 // English :- Indra tells his subjects that he wishes to have a city like Kudanpur, in which the people here are so rich that the wealth itself have to have competitions among themselves as to whom it will offer itself first. Manifesting such an astonishing incident even Indra craves to have a city like Kundanpur. तत्र भीमरथो राजा, भीमवक्रीमविक्रमः॥ य: सौन्दर्याच्च शौर्याच्च, विषमायुधदर्पहृत् // 9 // अन्यय :- तत्र भीमवभीमविक्रम: भीमरथ: राजा आसीत् य: सौन्दर्यात् शौर्यात् च विषमानुपदर्पहत् आसीत् // 9 // विवरणम् : तत्र तस्मिन् कुण्डनपुरे भीमः द्वितीय:पाण्डव: इव भीम: भीषण: विक्रमः पराक्रमः यस्य सः भीमविक्रम: भीषणपराक्रमः श्रीमरथ: नाम राजा आसीत्। सः सुन्दरस्य भावः सौन्दर्य तस्मात् सौन्दर्यात् तयारस्य भावः शौर्य तस्मात् शौर्यात् च विषमाणि विषमसङ्ख्याकानि आयुधानि शस्त्राणि यस्य सः विषमायुधः पन्वेषुः कामदेवः / विषमायुधस्य दर्पः सौन्दर्यशौर्यविषयको गर्व: विषमायुधदर्पः / विषमायुधदर्प हरतीति विषमाबुधवपत् कामदेवस्य सौन्दर्यविषयक शौर्यविषयकं च गर्व हरन् आसीत् / अर्थात् कामदेवादपि सुन्दरतरः शूरतरश्वासीत् // 9 // पसरलार्य :- तस्मिन् कुण्डिनपुरे भीम इव भीषणविक्रमः सौन्दर्यात् शौर्वात् च कामदेवस्व सौन्दर्वशीर्वविषयकं गर्व हरन भीमरथ: नामराजा आसीत्॥९॥ 骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗喝骗版