________________ SANGRAHARANASANAwareasing श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् H easeasesease ગુજરાતી:- તે દેશમાં આશ્ચર્યકારક સુરાજ્યરૂપ, અનુપમ સુખોના ઉદયવાળું, તથા દક્ષિણ દિશારૂપી સ્ત્રીના મસ્તક પર મુગટ समान उनपुरनामतुंना छे.॥७॥ हिन्दी :- इसी देश में अद्भूत उत्तम राज्यरूप, अनुपम सुखों से हराभरा एवं दक्षिण दिशारूपी स्त्री के मस्तक पर मुकुट समान कुंडनपुर नाम का नगर है ||7|| मराठी :- याच देशात अदभूत उत्तम राज्य वं अनुपम सुरखांची जननी असलेले तसेच दक्षिण दिशारूपी स्त्रीच्या मस्तकावर मुकुटाप्रमाणे शोभणारे असे कुंडनपुर नावाचे नगर आहे. |7|| English :- In this country and towards the north there was a astonishing city named Kudanpur which was the chef and eminent of all cities and which had boundless happiness in it. This city is compared to the crown of a woman, which signifies, that the mere presence of the city increases the beauty and splendour of the country. . NEP5 यत्रायान्तं वीक्ष्य वसु, - महम्पूर्विकया जनम्॥ शक्रोऽप्यमार्गयद्देवान् किल स्वर्वाससङ्कलम् // 8 // अन्यय :- यत्र अहम्पूर्विकया जनं आयान्तं वसुं वीक्ष्य शक्रः अपि देवान् स्वर्वाससलम् अमार्गयत् किल॥८॥ विवरणम् :- यत्र यस्मिन् कुण्डनपुरे अहं पूर्व अहं पूर्वम् इति यस्यां क्रियायामभिधीयते सा अहंपूर्विका तया अहंपूर्विकया अहं पूर्वमिति स्पर्धया जनं मानुषम् आयान्तम् आगच्छन्तं वसुंधनं वीक्ष्य दृष्टा अवलोक्य शक्र: इन्द्रः अपि देवान् तादृशं स्वर्वासाय सङ्कलं स्वर्वाससङ्खलं अमार्गयत् अयाचत प्रार्थयत किल॥८॥ सरलार्थ:- यस्मिन् कुण्डिनपुरे अहमहमिकया पनं जनसमीपमागच्छति इत्येतद विलोक्य शक्रः अपि देवान ताशं स्वसिसङ्कलमावत् // 8 // P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust