SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ o ndayaNSarNews श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् WeegeeaNewsNRBHPAPERIES ગુજરાતી:- આ પૃથ્વીતલ પર શોભતો એવો વિદર્ભ નામે દેશ છે, જેમાં ઉપર ઉપર ગામો અને નીચે નીચે નગરો વસેલા છે. (अतिमाहेशमा मनुष्योनी धागीनगीय स्तीछे.)॥६॥ हिन्दी :- इसी पृथ्वीतल पर विदर्भ नामक देश शोभायमान है। जहाँ गांव के उपर गांव और नगर के उपर नगर बसे हैं। अर्थात् इस देश में विपुल मात्रा में गांव एवं नगर बसे हुए हैं // 6 // मराठी :- याच पृथ्वीवर गुणवान् राजाने युक्त असा विदर्भ नावाचा देश आहे, ज्या देशात गावांवर गाव आणि नगरावर नगर वसलेली आहेत. अर्थात या देशात अनेक गाव आणि नगर आहेत. ||6|| English:- On this earth, there was a beautiful country named Vidharba. In which we find villages after villages and cities after cities. In short it was a country with boundless population. तत्रास्त्यद्भुतसौराज्य - मनि:प्राज्यसुखोदयम् // दक्षिणाशावधूमौलि - मण्डनं कुण्डनं पुरम् // 7 // अन्वय:- तत्र अद्भुतसौराज्यम् अनि:प्राज्यसुखोदयं दक्षिणाशावधूमौलिमण्डनं कुण्डनं पुरम् अस्ति // 7 // विवरणम् :- तत्र तस्मिन विदर्भ शोभनश्चासौ राजा च सुराजः / सुराजस्य भाव: सौराज्यम् / अद्भुतं सौराज्यं यस्मिन् तद् अद्भुतसौराज्यम् / सुखस्य उदयः सुखोदयः। अनुपम: सुखोदय: यस्मिन तद् अनि:प्राज्यसुखोदयं, दक्षिणाचासौ आशा च दिशा च दक्षिणाशा दक्षिणदिगेव वधूः दक्षिणाशावधूः दक्षिणाशावध्वा: मौलि: मस्तकं दक्षिणाशावधूमौलिः। दक्षिणाशावधूमौले: मण्डनं भूषणं दक्षिणाशावधूमौलिमण्डनं दक्षिणादिग्भामिनीमौलिमुकुटं कुण्डिनपुरं नाम पुरं नगरम् अस्ति / सरलार्थ :- तस्मिन् विदर्भदेशेऽद्भुतसौराज्ययुतं निरुपमसुखोदयं दक्षिणदिग्वमौलिमण्डनं कुण्डनं नाम पुरं नगरमस्ति / SEEEEEEEEEEEEEEEEEEEEEE
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy