________________ CONGRAHASTRA श्रीजयशेखरसुरिविरचितं श्रीनलदमयन्तीचरित्रम SANBasangeenteste rday - ગુજરાતી - તે નગરમાં ભીમની પેઠે વિશાલ પરાકમવાળો ભીમરથ નામે રાજ હતો, જે પોતાના) સુંદરપણાથી તથા - શૂરવીરપણાથી કામદેવના સૌદર્ય-પરાક્રમ વિશેના અભિમાનને હરનારો હતો. प हिन्दी :- इस नगर में भीम के समान महापराक्रमी भीमरथ नाम का राजा राज्य करता था। जिसने अपने रूप और शौर्य से कामदेव का भी सौंदर्यशौर्य विषयक अभिमान चूर किया था। // 9 // जन्तु मराठी:- या नगरात भीमाप्रमाणे अत्यंत पराक्रमी राजा होता. ज्याने स्वत:च्या सौंदर्याने-शोर्वाने कामदेवाचा गर्व नाहीसा केला होता. ||9|| होता. // 9 // English - Here there was a king named Bhimrath who was a very valiant and a bold king like Bhima, and whose comeliness and beauty conquered Cupid and whose valour and prowess overpowered every man who were the most strongest and mightiest of all men. __ यस्य प्रताप एवोग्र:, साधयामास मेदिनीम्॥ चतुरडा चमूस्त्वासीत्, परिवाराय केवलम् // 10 // अन्वय :- यस्य उग्रः प्रताप: एव मेदिनी साधयामास। चतुरखा चमू: केवलं परिवाराव आसीत् // 10 // विवरणम्:-यस्य भीमरथनृपस्य उग्र:भीम:प्रताप: पराक्रमः एव मेदिनी पृथ्वी साधयामास असाधवदाचत्वारिरथाश्वगजपचातिरूपाणि अङ्गानि यस्या: साचतुखाचमू: सेना केवलं परिवाराय (वर्शनाय) आसीत्। सःस्वपराक्रमेणैव सर्वाणि कार्याण्यसाधयत् / तस्य चतुरजसैन्यं केवलं भूषणमभूत् / परिवारवत् पोष्यमासीत् // 10 // हद सरलार्थ :- तस्य भीम: विक्रम: एव मेदिनी सापयामास वशीचकार / तस्य चतुरङ्गं सैन्य केवल भूषणमभूत् / परिवारवत् पोष्यमभूत् / / 10 / / ર ગુજરાતી - એણે પોતાના ઉવા પ્રતાપે જ પૃથ્વી પર વિજય મેળવ્યો હતો, ચતુરંગી ન તો ફકત તેના પરિવાર માટે or . // 10 // 骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗礙 अडा Jun Gun Aaradhak Trust P.P.AC. Gunratnasuri M.S.