________________ CAPOOverdresents80 श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Bossengasage हिन्दी :. उसने अपने पराक्रम से ही पृथ्वी पर विजय पाया था। उसके पास रहा चतुरंगी सैन्य तो सिर्फ उसके परिवार के लिए ही था॥१०॥ .. मराठी :- आपल्या पराक्रमाने त्याने पृथ्वीवर विजय प्राप्त केला होता. त्याचे चतुरंगी सैन्य तर फक्त त्याच्या परिवारापुरतेच होतें.।।१०।। English - This king had won his victory over this earth on his prowess and might and his four-fold army (which consisted of elephants, horses, charriots and soldiers) were just like a mere family, to him. पुष्पदन्तीति तत्पत्नी, नि:सपत्नगुणालया॥ यल्लावण्यसुधाम्भोधौ, मकरो मकरध्वजः॥११॥ अन्वय:- नि:सपत्नगुणालया पुष्पदन्ती इति तत्पत्नी आसीत् / यल्लावण्यसुधाम्भोधौ मकरध्वज: मकर: क्रीडति // 11 // विवरणम् :- निर्गता: सपत्नाः येषां ते नि:सपत्ना: निरुपमाः / अनुपमाश्च ते.गुणाश्च नि:सपत्नगुणाः / तेषां आलय निधानं नि:सपत्नगुणालया निरुपमगुणनिधानं पुष्पदन्ती इति तस्य भीमरथस्य पत्नी तत्पत्नी आसीत् / यस्या: लावण्यं यल्लावण्यम् / यल्लावण्यमेव सुधाऽमृतं यल्लावण्यसुधा। यल्लावण्यसुधाया: अम्भोधि: यल्लावण्यसुधाम्भोधिः तस्मिन् यल्लावण्यसुधाम्भोधौ तस्या: लावण्यसुधासागरेमकरः ध्वजे यस्य सः मकरध्वज: कामदेव: एव मकरः क्रीडति। यथा सागरे मकरः स्वैरं क्रीडति तथा तस्याः लावण्यसुधासागरेमकरध्वज: कामः क्रीडति रमते॥११॥ सरलार्थ :- निरुपमगुणवती पुष्पदन्ती नाम तत्पत्नी आसीत् / तस्याः लावण्यसुधाम्भोषौ मकरध्वजः स्वैरं क्रीडति रमते // 11 // ગુજરાતી - અનુપમ ગુણોના સ્થાનસમી પુષ્પદંતીનામની તેની રાણી હતી, કે જેના લાવયરૂપી અમૃતના મહાસાગરમાં કામદેવ તો મગરમચ્છની પેઠે કીડા કરતો હતો. 11 हिन्दी :- उनकी अनुपम गुणवाली पुष्पदंती नामक राणी थी, जिस के लावण्यरूपी महासागर में कामदेव तो मगरमच्छ के समान क्रीडा करता था! // 11 // PEEEEEEEEEEEEEEEEEEE