________________ ARRELISHeartRABART श्रीजयशेखरसूरिविरचितं श्रीनलवमयन्तीचरित्रम् NARISTRINARRORISTSwadeg मा तत्किनलोऽसि भो यानलस्योत्तारणं भवान् / / दृष्टपूक्यस्मि तद्रूपमनङ्गीकृतमन्मथम् / / 679 // अन्धय:- भोः तत् किं त्वं नल: असि। यद्धा भवान् नलस्योत्तारणम् / अहम् अनङ्गीकृतमन्मयं तद्रूपं दृष्टपूर्वी अस्मि॥६७९॥ रणम:- भोः तत् तस्मात् किं त्वं नल: असि? यद् वा अथवाभवान् नलस्य उत्तारणम् अपकृष्टं रुपमस्ति। यत: अहम् अनङ्गीकृतः मन्मथ:मदन: येन तद अनजीकृतमन्मथम् अवधीरितमन्मथरुपं तस्य नलस्य रुपंतपंपूर्व दृष्टं दृष्टपूर्वमा दृष्टपूर्वमस्थास्ताति पृष्टपूर्वी अस्मि नलस्य तादृशमलौकिकं रुपमहं पूर्व दृष्टवान् अस्मि॥६७९॥ सरलार्थ:- भोः। तस्मात् किं त्वं नलः असिअथवा तस्यापकृष्टं रुपमसि / यत: तस्य नलस्व मन्मधरुपमपि अतिशयानं अलौकिकं रूपं मया पूर्व स्टम् अस्ति // 679|| ગુજરાતી:-તારે રાજાએ કહ્યું કે, શું તું પોતે નલ છો? અથવા અનિલનો ઉતાર છો? કેમકે જેણે કામદેવને પણ શરીરરહિત કરેલા છે, એવું નાનું સ્વરૂપ મેંપૂર્વે જોયેલું છે. हिन्दी :- तब राजाने कहा कि, क्या तू स्वयं नल है? या नल का अवकृष्ट रूप है? जिसने मदन को भी अनङ्गीकृत किया था ऐसेनल का स्वरुप मैनें पहले देखा है। // 679 // मराठी :- तेव्हा राजाने म्हटले की, "त् काय स्वत: नळ आहे? अथवा त्या नळाचा निकृष्ट अवतार आहे? कारण कि ज्याने कामदेवाला पण शरीररहित केले होते। अशा नळाचे अलौकिक रुप मी पूर्वी पाहिले आहे. // 679|| English - Then the King asked the hunchback if he himself was King Nal or his incarnation. He continues, that he had, had the opportunity to meet King Nal who had even defeated Cupid in a wrestle of beauty. %%%%%%%呢呢呢呢呢呢呢呢呢呢