________________ OMGHATARRIERRANGResmas श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SRVSANSARTAINMENTARY एयान्नल: कुतोवाऽत्र योजनद्विशतीपरः॥ कुतोऽर्धभरतेशस्य तस्य चकाकिताऽपि वा // 680 // ॐ अन्वयः- अथवा योजनदिशतीपर: नल: अत्र कुत: एयात् / अर्घभरतेशस्य तस्य एकाकिता अपि कुतः। // 680 // विवरणम:- अथवा वयोः शतयो: समाहार: बिशती। योजनानां विशती योजनविशती। योजनविशत्याः परः योजनबिशतीपर: द्विशतयोजनेभ्यः परं वर्तमान: नल: अत्र कुतः कस्मात् कारणात् एयात् आगच्छेत् ता अर्घ च तद् भरतंच अर्धभरतम् / अर्घभरतस्य श्श:, तस्य अर्धभरतेशस्य तस्यनलस्य एकिन:भाव: एकाकिता अपि कुतःस्यात् / भरतार्घस्य स्वामीनल: एकाकी कुत: भवेत्॥६८०॥ ॐ सरलार्थ:- अथवा द्विशतवोजनेभ्यः परं निवसन् नल: अत्र कथमागच्छेत् / भरतार्थस्य स्वामी नल: एकाकी अपि कथं भवेत्॥१८॥ ને ગજરાતી:- અથવાબસો બેજન દૂર રહેલોનલ અહીંયાંથી આવી શકે? અથવા અર્ધ ભારતનો સ્વામી એવો તેનલ અહીં એકાકી પણ માંથી સંભવી શકે? 680. हिन्दी.. ' दोसौयोजन दर रहने वालानल वहाँ से यहाँ किस प्रकार आ सकता है? अथवा अर्ध भरतखण्ड का स्वामी ऐसा नल यहाँ पर एकाकी हो ऐसा कैसे संभव हो सकता है? // 680 // मराठी:- "अथवा दोनशे वोजन दूर असलेला नल इथे कोठून येईल? अथवा अर्थ - भरतखंडाचा स्वामी नल येथे एकाकी असणे कसे शक्य आहे?"||६८०|| English - The hunchback replied that King Nal who is the cheif of the half of the Bharatschetra cannot be here enjoying his solitude away from his kingdom I.e 200 yojans away (1600 miles) - RDandrasangSROTRASTRA Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S.