________________ OROPHereuposessage श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Nepreneverdustraasandasang राजा कुब्जाय तुष्टोऽय वस्त्रालङ्करणान्यदात्॥ टलक्षं सुवर्णस्य पञ्चग्रावशतानिच॥६८१॥ अन्वयः अथ तुष्टः राजा कुब्जाय वस्त्रालशरणानि अदात् / सुवर्णस्य टकुलशं पश्चग्रामशतानि च अदात् / / 681 // विवरणम:- अथ अनन्तरं तुष्टः प्रसन्नः राजा नृपः कुब्जाय (नलाय) वस्त्राणि च अलङ्करणानि वस्त्रालङ्करणानि अदात् / सुवर्णस्य दानां मुद्राणां लक्षं टकलशं मुद्रालसंग्रामाणां शतानि ग्रामशतानि। पञ्च च तानि ग्रामशतानि च पञ्चग्रामशतानि च अवात् // 18 // सरलार्थ:- अप सन्तुष्टः राजा कुब्जाव वस्त्रालहरणानि लक्षं सुवर्णमुद्राः पञ्च बामशतानि च अददात्॥६८१।। ગુજરાતી :- પછી રાજાએ ખુશી થઈને તે મુજને વસ્ત્રો તથા આભૂષણો આદિક આખા, એક લાખ સુવર્ણમુદ્રા અને પાંચસો ગામો પણ આપ્યા..૬૮૧ हिन्दी :- फिर राजा ने खुश होकर उस कुब्ज को वस्त्रों और आभूषणो आदि दिए। तथा एक लाख स्वर्णमुद्रा एवं पांचसौ गांव भी दिए // 681 // मराठी:- मग राजाने खुश होऊन त्या कुजाला वस्त्रे, दागिने वगैरे दिले. एक लाख सुवर्ण मोहरा आणि पाचशे गावे पण दिली. 181 // English - Then the King happily adomed him with clothes and omaments and also presented him one lakh gold coins and five hundred villages. 骗骗听听听听听听听听听听听听明紧紧