SearchBrowseAboutContactDonate
Page Preview
Page 667
Loading...
Download File
Download File
Page Text
________________ OROPHereuposessage श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Nepreneverdustraasandasang राजा कुब्जाय तुष्टोऽय वस्त्रालङ्करणान्यदात्॥ टलक्षं सुवर्णस्य पञ्चग्रावशतानिच॥६८१॥ अन्वयः अथ तुष्टः राजा कुब्जाय वस्त्रालशरणानि अदात् / सुवर्णस्य टकुलशं पश्चग्रामशतानि च अदात् / / 681 // विवरणम:- अथ अनन्तरं तुष्टः प्रसन्नः राजा नृपः कुब्जाय (नलाय) वस्त्राणि च अलङ्करणानि वस्त्रालङ्करणानि अदात् / सुवर्णस्य दानां मुद्राणां लक्षं टकलशं मुद्रालसंग्रामाणां शतानि ग्रामशतानि। पञ्च च तानि ग्रामशतानि च पञ्चग्रामशतानि च अवात् // 18 // सरलार्थ:- अप सन्तुष्टः राजा कुब्जाव वस्त्रालहरणानि लक्षं सुवर्णमुद्राः पञ्च बामशतानि च अददात्॥६८१।। ગુજરાતી :- પછી રાજાએ ખુશી થઈને તે મુજને વસ્ત્રો તથા આભૂષણો આદિક આખા, એક લાખ સુવર્ણમુદ્રા અને પાંચસો ગામો પણ આપ્યા..૬૮૧ हिन्दी :- फिर राजा ने खुश होकर उस कुब्ज को वस्त्रों और आभूषणो आदि दिए। तथा एक लाख स्वर्णमुद्रा एवं पांचसौ गांव भी दिए // 681 // मराठी:- मग राजाने खुश होऊन त्या कुजाला वस्त्रे, दागिने वगैरे दिले. एक लाख सुवर्ण मोहरा आणि पाचशे गावे पण दिली. 181 // English - Then the King happily adomed him with clothes and omaments and also presented him one lakh gold coins and five hundred villages. 骗骗听听听听听听听听听听听听明紧紧
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy