SearchBrowseAboutContactDonate
Page Preview
Page 668
Loading...
Download File
Download File
Page Text
________________ ROPauseasesenguposedodes श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम WRITINBARussassanRNADrise कुब्जेनाग्राहि वस्त्राचं ग्रामस्त्वेकोऽपि नाववे॥ राजोचे दीयतां कुब्जा किं ते अन्यदपि किश्चन / / 682 // कुखणेन वस्त्राधम् अग्राहित ग्राम: एक: अपिन आददो राजा ऊचे-कुण्णा ते अन्यदपि किश्चन दीयतां किम् // 18 // ONEYLELF EYESENELEYF SELLENELFIELHalal विवरणम:-कुब्जेन वस्त्राणि आघानियस्य तद वस्त्राचं वस्त्रालङ्करणसुवर्णमुद्राविकम् अग्राहि अगृह्यत।ग्राम: एक: अपिन आवदेन जगृहे। तदा राजा ऊचे अवादीत् * भो कुजम् / ते तुभ्यम् अन्यवपि किञ्चन धीयतां किम् ददानि किम् // 682 // सरलार्य:- कुजः वस्त्रालङ्करणादिकं अगृहणात् / वाममएकमपि नाऽगृहात् / तदा राजा अवादीत्-भो कुब्जा तुभ्वमन्वदपि किचन ददानि किम् // 18 // ગુજરાતી:-પછીતે મુજે વસ્ત્રાદિક ગ્રહણ કર્યા, પરંતુ ગામ તો એક પણ લીધું નહીં. ત્યારે રાજાએ કહ્યું કે, હે કુજા તને બીજું પણ કં! આપું?૬૮૨ા फिर उस कुब्ज ने वस्त्रादि ग्रहण किए लेकिन एक भी गावं ग्रहण नही किया। तब राजाने कहा कि, हे कुब्जा तुझे और दूसरा कुछ 3 // 682 // मराठी:- मग त्या कुब्जाने वस्त्र इत्यादि ग्रहण केले, परंतु एकही गावं घेतले नाही तेका राजाने म्हटले कि,"हे कब्जा तुला दसरे अज्न काही देका"॥६८२॥ English - King Nal then accepted the clothes and ornaments, but refused to accept the villages, At this, the King asked Nal, if he wished or desired anything else. P.P.Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy