________________ ma ORNSERRASHTRIANARSANATANARAS श्रीजयशेखरसूरिविरचितं श्रीनलघमयन्तीचरित्रम् Merestausewasagartvnew2g सोऽवदत्तर्हि राज्ये स्वे वार्यतां मृगयाशु रे॥ राजाऽपि तत्तथाकार्षीत् तद्वचो बहुमानतः॥६८३॥ अन्वयः सः अवदत् रे राजन्। तर्हि स्वे राज्ये आशु मृगया वार्यताम् / राजा अपि बहुमानत: तत् तद्वचः तथा अकार्षीत् // 683 // विवरणम्:- सः अवदत् - रे राजन् / यदि त्वं मां किञ्चित् दातुमिच्छसि तर्हि स्वे निजे राज्ये आशु शीघ्रतरं त्वयां मृगया पापर्द्धि: वार्यताम् निवार्यताम् / राजा अपि बहुमानत: बहुमानात् तत् तस्य कुब्जस्य वच: तबच: तथा यथोत्रम् अकार्षीत् अकरोत् // 683 // सरलार्थ:- सः कुब्जाः अवदत् - हे राजन् ! यदि त्वं मह्यम् अन्यदपि किश्चित् दातुमिच्छसि तर्हि स्वकीयें राज्ये शीघ्रं मृगयां निवारया राजाऽपि बहुमानात् तस्य वचनं तथैव अकरोत्॥६८३।। ગુજરાતી - ત્યારે તે કુબ્બે કહ્યું કે, હે રાજન! ત્યારે તમારા રાજ્યમાંથી શિકારનું તુરંત નિવારણ કરો ત્યારે રાજાએ પણ તેના વચનનું બહુમાન રાખીને તેમ કર્યું. 683. हिन्दी:- तब उस कुब्जने कहा कि, हे राजन् आप अपने राज्य में शिकार का तुरंत निषेध कीजिये। तब राजाने उसके वचन का बहुमान कर, वैसा ही किया // 683|| .... मराठी :- तेव्हा तो कुब्ज म्हणाला- "हे राजा। तर मग त् तुझ्या राज्यात ताबडतोब शिकारीला बंदी कर. तेव्हा राजाने पण त्याच्या वचनाचा बहुमान ठेवून तसेच केले. शिकारीवर बंदी घातली. // 18 // English :- Nal replied that he wishes that the king should prohibit hunting for good. The king respecting Nal's wish did so. . FFFFFFFFFFFFFFFFFIg