SearchBrowseAboutContactDonate
Page Preview
Page 670
Loading...
Download File
Download File
Page Text
________________ RBARussaasaas श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् RATOPATRAPATOPARDA Side EHELFALFALFALFLEHEYENEFFETFLEEKLYFT अथापरेधुरेकान्ते कुब्जे राजा जगाद तम्॥ कस्त्वं भद्राक्क वास्तव्य: कस्मादत्रागतोऽसि वा॥६८४॥ अन्वयः- अथ अपरेधु: एकान्ते राजा तं कुब्जं जगाद / भद्र / त्वं क: असि? क्व वास्तव्य: असि? कस्मात् अत्र आगत: असि? // 68 // विवरणम:- अथ अनन्तरम् अपरेषः अपरस्मिन् दिने एकान्ते रहसि राजा वधिपर्णः तं कुब्ज जगाद जगौ। भद्रा त्वं क: असिक वास्तव्य: असि? कुत्र निवससि? कस्मात् कारणात् अत्र आगत: असि॥१८॥ सरलार्थ:- ततः अपरस्मिन् दिने राजा एकान्ते तं कुब्जमवादीत् - भद्रा त्वं कः असि? कुत्र निवससि। कस्मात् कारणात् अत्र आगतः असि // 984|| ગુજરાતી:- પછી એક દિવસે એકાંતે તે મુજને રાજાએ પૂછયું કે, હે ભદ્રા તું કોણ છે? ક્યાંનો રહેવાસી છે? તથા અહીં શા માટે આવેલો છે? 684 हिन्दी :- फिर एक दिन राजाने उस कुब्ज को एकान्त में पूछा कि, हे भद्र! तू कौन है? कहाँ का निवासी है? और यहाँ क्यों आया है?||६८४॥ मराठी:- नंतर एके दिवशी एकांतात त्या कुब्जला राजाने म्हटले की, "हे भद्रा तु कोण आहेस? कुठला निवासी आहे? आणि इथे कशासाठी आला आहे?"||४८४॥ . . . . . English:- Then one day the king asked Nal in private to disclose his identity and from where does he hail from and the reason for his arrival. P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy