________________ RECENamasomasaraussies श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Issureventrevease BaseNaraasandasenaye सोऽवदत् कोशलापुयां सपकारोऽस्मि हुण्डिकः॥ ., नलस्यातिप्रियस्तेन वत्ताः सर्वाः कला: मम // 685 // न्वय:-'. स: अपवत् - आई कोशलापुर्या नलस्य अतिप्रिय: हुण्डिक: सूपकारः अस्मि / तेन मम सर्वा: कला: दत्ताः॥६८५॥ विवरणम:- सःकुब्जः अवदत् - अहं कोशलापुर्या कोशलायां नाम नगर्या नलस्य अतिशयेन प्रिय: अतिप्रियः हुण्डिक: नाम सूपं करतोति सूपकारः सूवः अस्मि। तेन नलेन अतिप्रियत्वात् मम मां सर्वाः कला: दत्ताः // 685 // सार्थ:- सः कुजः अवदत् - अहं कोशलापुर्या नलस्य अतिप्रियः हुण्डिक: नाम सपकारः सूदः अस्मि / तेन नलेन अतिप्रियत्वात् मझ सकला: कला: दत्ताः / / 485|| HEREHELFALFALFALLEYELEHENEFLELFAR ગુજરાતી ત્યારે તેણે કહ્યું કે, કોથલાનગરીમાં હું હુંડિક નામનો ગલરાજનો અતિપ્રિય રસોઈયો છું, અને તેથી તેણે મને પોતાની સકલાઓ આપી છે.૬૮૫ तब उसने कहा कि, "मै कौशलनगरी के राजा नल का हुंडिक नाम का अतिप्रिय रसोईया हूँ और उन्होने मुझे अपनी सभी कला दी है।" // 685 // 听听听听听听听听听听听骗骗骗骗骗 ॐ..मराठी:- तेहा तो म्हणाला. "कोशलानगरीत मी हुंडिक नावाचा नकराजाचा अतिप्रिय स्वयंपाकी आहे, आणि त्यांचा मी अतिशय प्रिय असल्यामुळे मला सर्व कला दिल्या आहेत. // 18 // English - Af this the hunchback replied that he was Kings Nal's favourite cook from Koshla whom king in Nal had taught all the arts, named Hundick.