________________ AHASRANASIRSANATANTRA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् WadeRessBasedeossessueigg कूबरेणाखिलं राज्यं कैतवेन जितो नलः॥ भैमीमायत्रपरीवार: नववासमाशिश्रियत् / / 686 // अन्वयः- कूबरेण कैतवेन नल: अखिलं राज्यं जितः। भैमीमात्रपरीवार: स: वनवासम् अशिश्रियत् // 686 // रणम:- कूबरेण नलस्य कनीयसा भ्रात्रा कितवस्य भाव: कैतवं, तेन कैतवेन कपटेन नल: अखिलं सर्व राज्यं जितः। अत: स: 'भीमस्थ अपत्यं स्त्रीभैमी दमयन्ती एव परीवार: परिजन: यस्य सः भैमीमात्रपरीवारः केवलया दमयन्त्या सह वने वास: धनवासः, तं वनवासम् अशिश्रियत् आश्रयत् // 686 // सरलार्थ:- कबरेण कपटेन नलस्य अरिवलं राज्यं जितम् तत: नल: दमयन्त्या सह वनवासम् अश्रितवान् // 686 // ગુજરાતી - ફૂબરે કપટકિયાથી નલરાજાનું સઘળું રાજ્ય જીતી લીધું છે, અને તેથી તેણે ફક્ત દમયંતીને સાથે લઈને વનવાસ वीपोंछे.॥१८॥ हिन्दी :- "कूबर ने कपटलीला द्वारा नलराजा का सारा राज्य जीत लिया है, और उन्होने केवल दमयंती को साथ लेकर वनवास स्वीकारा है।"||६८६॥ कबर ने कपटाने नळराजाचे सगळे राज्य जिंकून घेतले. त्यामुळे नलराजाने दमयन्तीसह वनवासाचा आश्रय केला. // 18 // मन English - He continued saying that his brother Kubar had taken over his Kingdom by false and sly means, which made Nal and Damyanti to accept a dwelling in the forest. P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust