SearchBrowseAboutContactDonate
Page Preview
Page 673
Loading...
Download File
Download File
Page Text
________________ PROVideoBeare rs श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् HARANARRIANRORISESIRSANANDANA श्रत्वा तत्र विपन्नं तं निराशस्त्वामपागमम॥ अत्याक्षमविशेषज्ञं कूबरं तं वरं शठम् // 687 // अन्वयः- तत्र तं विपन्न श्रुत्वा निराश: अहं त्वाम् उपागमम् / अविशेषज्ञं वर शठं तं कूबरम् अत्याक्षम् // 687 // विवरणम्:- तत्र वनवासे तं नलं विपन्नं पञ्चत्वं गतं (मृतम्) श्रुत्वा अहं त्वाम् उपागमम्। विशेष जानातीति विशेषज्ञः। न विशेषज्ञः अविशेषज्ञः, तम् अविशेषज्ञं कस्यापि गुणविशेषमजानानं वरम् अत्यन्तं शठं धूतं तं कूबरंच अहम् अत्याक्षम् अत्यजम् // 687 // सरलार्थ:- वनवासे तं नलं मृतं श्रुत्वा अहं त्वामुपागमम् / कस्यापि विशेषम् अजानानमतीव शठं तं बरमहमत्यजम् // 687|| કે ગુજરાતી:- ત્યાં તેનલને મૃત્યુ પામેલો સાંભળીને નિરાશ થઈ હું તમારી પાસે આવ્યો છું, તથા મુખે અને વિશેષ પ્રકારે લુચ્ચાઈવાળા . તે ફૂબરને મેં તજી દીધો છે.a૬૮૭ + हिन्दी :- वहाँ पर नलराजा की मृत्युका समाचार सुनकर, मैं निराश होकर आपके पास आया हूँ। मूर्ख और विशेष प्रकार के धूर्त ऐसे कूबर को मैने त्याग दिया है।॥६८७॥ मराठी :- तेथे नळराजा मरण पावल्याची बातमी ऐक्न निराश होऊन मी तुमच्या जवळ आलो आहे, आणि नोकरांचे गुण न जाणणाऱ्या, अतिशय पूर्त असलेल्या कबराला मी सोडून दिले आहे. // 687|| English - He continues saying that he had come to him when he heard that Nal was dead and when he was overcome with sadness. He therfore abandoned Kubar who was wicked and foolish.
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy