________________ ORTo pBarodamdapada श्रीजयशेग्वरमरिविरचितं श्रीनलदमयन्तीचरित्रम Padapoorporavendegsdesedos दधिपर्ण: समाकर्ण्य ततस्ता नलदुर्दशाम्॥ चिरं शुशोच को वा न दूयते महदापदि॥६८८॥ अन्वयः- तत: दधिपर्ण: तां नलदुर्दशां समाकर्ण्य चिरं शुशोच / अथवा महदापदि क: न दूयते॥६८८॥ वरणम्:- तत: कुब्जवचनं श्रुत्वा दधिपर्ण: नृपः तां दुष्टा दशा दुर्दशा नलस्य दुर्दशा नलदुर्दशा, तां नलदुर्दशां समाकर्ण्य निशम्य चिरं चिरकालं शुशोच अशोचत् / अथवा महताम् आपद् महदापद, तस्यां महदापदि क; न दूयते दु:खं प्राप्नोति। महतामापदमालोक्य सर्व: जनः शोचति // 688 // सरलार्य:- तत: दविपर्णः नृपः नलस्य तां दुर्दशां श्रुत्वा चिरं शुशोच / यत: महतामापदि कः न द्यते? सर्वः एव दयते // 688 // ગુજરાતી:- પછી દલિપણરાજ નલરાજાની તે દુર્દશા સાંભળીને ઘણો દિલગીર થવા લાગ્યો. મહાન પુરુષોની આપદાથી કોને દુ:ખ થતું નથી? 688 हिन्दी :- दधिपर्ण राजा नलराजा की दुर्दशा सुनकर बडे लम्बे समय तक शोक करने लगा। अथवा महान पुरुषो की विपत्ति से किसे दु:ख नही होता? // 688 // . मराठी:- नंतर दपिपर्णराजा नळराजाची दुर्दशा ऐकून खूप वेळ शोक करु लागला, कारण महान पुरुषांच्या आपत्तीमध्ये कोण दुःखी होत नाही? // 688 // English - Having heard such a terrible state and sitution of King Nal, King Danipaine mourned for quiet some time as every person will bewail when they hear a calamily or disaster that has fallen on any eminent personality. श्री卐5555thabar P.P.AC.Gunratnasuri.M.S. Jun Gun Aaradhak Trust