________________ FRASTRURRRRRRRRRR श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् INBARRRRRRRRRRessodendronig अन्यदा दधिपणेन भूभुजा प्रेषितो निजः।। दूत: केनापि कार्येण वैदर्भीपितुरन्तिके॥६८९॥ 4 अन्वयः- अन्यदा दधिपर्णेन भूभुजा केनापि कार्येण निज: दूत: वैदर्भीपितुरन्तिके प्रेषितः // 689 // विवरणम्:- अन्यवा एकस्मिन् दिने दधिपर्णेनभुवंभुनक्तिभुङ्क्तेवाभूभुक, तेनभूभुजानृपेण केनापि कार्येण निज: दूत: विदर्भाणामीश्वरः वैदर्भः। वैदर्भस्य अपत्यं स्त्री वैदर्भी दमयन्ती, वैदा: पिता वैदर्भीपिता, तस्यवैदर्भीपितु: दमयन्तीजनकस्य भीमराजस्य / अन्तिके समीपे प्रेषित: प्रहितः॥६८९॥ वैदर्भ: / वैदर्भस्य अपत्यस्तपणेनभुवंधुनक्ति भुक्तेवा 卐 सरलार्थ:- एकस्मिन् दिने दपिपर्णेन राज्ञा प्रयोजनवशात् निजः दतः दमयन्त्याः पितुः भीमराजस्य समीपे प्रेषितः / / 689|| SEL ETED S: ગજરાતી:- પછી એક દિવસે દધિપર્ણ રાજાએ કોઈક કાર્યપ્રસંગે દમયંતીના પિતા પાસે પોતાનો દૂત મોકલ્યો.૬૮૯ हिन्दी :- एक दिन दधिपर्ण राजाने किसी कार्य के लिए दमयंती के पिता के पास अपना निजी दूत भेजा।।।६८९॥ मराठी :- नंतर एके दिवशी दधिपर्ण राजाने काही कामानिमित्त दमयंतीच्या वडिलांकडे स्वत:चा त पाठविला. // 689|| English:- One day King Daniparne send his own personal messenger on some pretext, to the father of Damyanti.