________________ OEMBERRORTANTRIPAN श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् IIMSASRCISESIANRAISINHARASNA तत्र प्रभूतकालं च सोऽतिष्ठत्तस्य सौखवात्॥ __ आचख्यौ च कदाप्येतां वार्ता प्रस्तावमागताम्॥६९०॥ ए अन्वयः-- स: तस्य सौहदात् तत्र प्रभूतकालम् अतिष्ठत् / कदापि प्रस्तावमागताम् एतां वार्ताम् आचख्यौ॥१९॥ विवरणम्:- सः दूत: तस्य सौहदात् सख्यात् तत्र प्रभूतश्चासौ कालच प्रभूतकालः, तं प्रभूतकालंम् अतिष्ठत् / कदापि कदाचित प्रस्तावम् आगताम् एतां वार्ताम् आचख्यौ अचीकथत् // 690 // hoatffiftiiiiiiiis EPSEEEEEEEEEEEEE सरलार्थ:- सः दूतः तस्व सौहदात् तत्र प्रभूतकालमतिष्ठत् / कदाचित् प्रस्तावमागताम् एतां वार्ताम् अकथयत्।।६९०॥ હિટ ગુજરાતી:- તે દૂત તેની મિત્રતાથી ત્યાં ઘણા કાળ સુધી રહય, અને કોઈ એક દિવસે પ્રસ્તાવ આવતાં તેણે હકીકત જાહેર કરી, HECOLI हिन्दी :- वह दूत मित्रता के कारण वहाँ बहुत समय रहा। एक दिन प्रस्ताव आने पर उसने सारी हकीकत वहाँ कह सुनाई // 690 // yमराठी:- तो दूत त्याच्या मित्रतेमुळे खूप दिवस तेथे राहिला आणि एके दिवशी प्रसंग आल्यावर त्याने ती हकिकत तेथे जाहीर केली. 卐 / / 690 / / English - The messenger stayed there for many days with his friends and on a certain day he disclosd the whole Incident and happening. P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust