________________ Re Peopuseeyersdesseurs श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् ReseaRSANTANBARSARBASAMRAPATRA देवास्ति मत्प्रभो: पार्श्वमागतो नलसूपकृत् / / नलोपवेशाजीनाति सूर्यपाकक्रियां च सः॥६९१॥ य:- देवा मत्प्रभोः पार्थ नलसूपकृत् आगतः अस्ति। सः नलोपदेशात् सूर्यपाक्रियां जानाति // 691 // णम:- देवा मम प्रभुः मत्प्रभुः, तस्य मत्प्रभो: ममस्वामिन: दधिपर्णनृपस्य पावसमीपं सूपं करोतीति सूपकृत् / नलस्य सूपकृत् नलसूपकृत नलस्य सूद: आगतः अस्ति। सः नलस्य उपदेश: नलोपदेशः, तस्मात् नलोपदेशात् सूर्यपाकस्य क्रिया, तां सूर्यपाकक्रिया सूर्यातपे पाकं कर्तुं जानाति वेत्ति // 69 // . सरलार्थ:- देवा मम स्वामिनः दंपिपर्णराजस्थ समीपे नलस्य सपकारः आगतः अस्ति। सः नलस्य उपदेशात् सूर्यपाकक्रियां जानाति // 19 // ગુજરાતી:- હે સ્વામી! મારા સ્વામી પાસે નલરાજનો રસોઈયો આવેલ છે, અને નલરાજના શીખવાથી તે સૂર્યપાક રસોઈની &ागेछ.॥६८१॥ हिन्दी :- हे स्वामी। मेरे स्वामी के पास नलराजाका प्रिय रसोईया आया है। वह नलराजा द्वारा सिखाई हुई सूर्यपाक विधि (क्रिया) से रसोइ बनाना जानता है। ||691 // मराठी :- "हे स्वामी। माझ्या स्वामीजवळ नळराजाचा स्वयंपाकी आला आहे, अणि नळराजाने शिकविल्यामुळे तो सूर्यपाक 卐 स्वयंपाकाची क्रिया उत्तम रीतीने जाणतो." // 691 // English :-He said that, the favourite cook of King Nal has arrived there who prepares delicious food out of solar rays. - REFH5555 - -